5. 1. 1.
 
Āḷavikāsuttaṃ.
 
162. [PTS Page 128] [\q 128/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
 
Atha kho āḷavikā bhikkhūnī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami vivekatthinī.
 
Atha kho māro pāpimā āḷavikāya bhikkhūniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo yena āḷavikā bhikkhunī tenupasaṅkami. Upasaṅkamitvā āḷavikaṃ bhikkhuniṃ gāthāya ajjhabhāsi:
 
Natthi nissaraṇaṃ loke kiṃ vivekena kāhasi,
Bhuñjassu kāmaratiyo māhu pacchānutāpinīti.
 
Atha kho āḷavikāya bhikkhuniyā etadahosi: 'ko nukhvāyaṃ1 manusso vā amanusso vā gāthaṃ bhāsatī'ti? Atha kho āḷavikāya bhikkhuniyā etadahosi: 'māro kho aya pāpimā mama bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo gāthaṃ bhāsatī'ti. Atha kho āḷavikā bhikkhunī māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi. 2
 
1Kho ayaṃ - syā 2, ajjhabhāsi-syā.
[BJT Page 234] [\x 234/]
 
Atthi nissaraṇaṃ loke paññāya me suphassitaṃ, 1
Pamattabandhu pāpima na tvaṃ jānāsi taṃ padaṃ.
 
Sattisulūpamā kāmā khandhāsaṃ adhikuṭṭanā,
Yaṃ tvaṃ kāmaratiṃ brūsi arati mayhaṃ2 sā ahūti.
 
[PTS Page 129] [\q 129/] atha kho māro pāpimā jānāti maṃ āḷavikā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
5. 1. 2.
Somāsuttaṃ,
163. Sāvatthiyaṃ-
 
Atha kho somā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ3 nisīdi.
 
Atha kho māro pāpimā somāya bhikkhuniyā bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena somā bhikkhunī tenupasaṅkami. Upasaṅkamitvā somaṃ bhikkhuniṃ gāthāya ajjhabhāsi:
 
Yantaṃ isīhi pattabbaṃ ṭhānaṃ durabhisambhavaṃ,
Na taṃ dvaṅgulapaññāya sakkā pappotumitthiyāti.
 
Atha kho somā bhikkhuniyā etadahosi: 'ko nukhvāyaṃ4 manusso vā amanusso vā gāthaṃ bhāsatī'ti. Atha kho somāya bhikkhuniyā etadahosi: 'māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī'ti. Atha kho somā bhikkhunī māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi:
 
Itthibhāvo kiṃ kayirā cittamhi susamāhite,
Ñāṇamhi vattamānamhi sammā dhammaṃ vipassato.
 
Yassa nūna siyā evaṃ itthāhaṃ5 purisoti vā,
Kiñci vā pana aññasmiṃ taṃ māro vattumarahatīti.
 
Atha kho māro pāpimā jānāti maṃ somā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
1. Suphussitaṃ-machasaṃ. Syā. [Pts. 2.] Mayha - machasaṃ syā. Sī1. 3. Divāvihāratthāya-sīmu. 2. [Pts. 4.] Nu kho ayaṃ. -Syā. 5. Itthīhaṃ-syā. 6. Asmīti-katthaci.
 
[BJT Page 236] [\x 236/]
 
5. 1. 3
Gotamīsuttaṃ.
164. Sāvatthiyaṃ-
 
Atha kho kisāgotamī bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā [PTS Page 130] [\q 130/] yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
Atha kho māro pāpimā kisāgotamiyā bhikkhuniyā bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena kisāgotamī bhikkhunī tenupasaṅkami. Upasaṅkamitvā kisāgotamiṃ bhikkhuniṃ gāthāya ajjhabhāsi:
 
Kinnu tvaṃ hataputtāva ekamāsi1 rudammukhī,
Vanamajjhagatā ekā purisaṃ nu gavesasīti.
 
Atha kho kisāgotamiyā bhikkhuniyā etadahosi: ko nukhvāyaṃ manusso vā amanussā vā gāthaṃ bhāsatī ti. Atha kho kisāgotamiyā bhikkhuniyā etadahosi: māro kho ayaṃ pāpimā mama bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatīti. Atha kho kisāgotamī bhikkhunī māro kho ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi:2
 
Accantaṃ mataputtā'mhi3 purisā etadantikā,
Na socāmi na rodāmi na taṃ bhāyāmi āvuso.
 
Sabbattha vihatā4 nandi tamokkhandho padālito,
Jetvāna maccuno5 senaṃ viharāmi anāsavāti.
 
Atha kho māro pāpimā jānātī maṃ kisāgotamī bhikkhunīti dukkhī dummato tatthevantaradhāyīti.
 
5. 1. 4.
Vijayā suttaṃ
 
165. Sāvatthiyaṃ-
 
Atha kho vijayā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
Atha kho māro pāpimā kisāgotamiyā bhikkhuniyā bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vijayā bhikkhunī tenupasaṅkami. Upasaṅkamitvā vijayaṃ bhikkhuniṃ gāthāya ajjhabhāsi:
 
1. Ekamāsī-sīmu. 1. Syā. 2. Ajjhabhāsi- syā. 3. Hataputtamhi-syā. [Pts] sī1 4. Vihitā-syā. 5. Chetvā namucino-sīmu. 1.
 
[BJT Page 238] [\x 238/]
 
[PTS Page 131] [\q 131/] daharā tvaṃ rūpavatī ahañca daharo susu,
Pañcaṅgikena turiyena ehayyebhiramāmaseti1.
 
Atha kho vijayāya bhikkhuniyā etadahosi: ko nukhvāyaṃ manusso vā amanussā vā gāthaṃ bhāsatī ti. Atha kho vijayāya bhikkhuniyā etadahosi: māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatīti. Atha kho vijayā bhikkhunī māro kho ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi:3
 
Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā,
Niyyātayāmi tuyheva4 māra nāhaṃ tenatthikā5.
 
Iminā pūtikāyena bhindanena pabhaṅgunā,
Aṭṭīyāmi6 harāyāmi kāmataṇhā samūhatā,
 
Ye ca rūpūpagā sattā ye ca āruppaṭhāyino7,
Yā ca santā samāpatti sabbattha vihato tamoti.
 
Atha kho māro pāpimā jānāti maṃ vijayā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
5. 1. 5
Uppalavaṇṇāsuttaṃ.
 
166. Sāvatthiyaṃ-
Atha kho uppalavaṇṇā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ supupphitasālarukkhamūle aṭṭhāsi.
 
Atha kho māro pāpimā uppalavaṇṇāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena uppalavaṇṇā bhikkhunī tenupasaṅkami. Upasaṅkamitvā uppalavaṇṇaṃ bhikkhuniṃ gāthāya ajjhabhāsi:
 
Supupphitaggaṃ upagamma bhikkhunī ekā tvaṃ tiṭṭhasi sālamūle,
Na catthi te dutiyā vaṇṇadhātu idhāgatā tādisikā bhaveyyuṃ
Bāle na tvaṃ bhāyasi dhuttakānanti.
 
Atha kho uppalavaṇṇāya bhikkhuniyā [PTS Page 132] etadahosi: ko nu khvāyaṃ manusso vā amanussā vā gāthaṃ bhāsatī ti. Atha kho uppalavaṇṇāya bhikkhuniyā etadahosi: māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatīti. Atha kho uppalavaṇṇā bhikkhunī māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi:8
 
1. Ehi ayye ramāmase-sīmu, 1. Ramāmahase-syā. 2. Kho ayaṃ-[pts. 3.] Ajjhabhāsi-sīmu1. Sī1. 2. 4. Tumheva -[pts. 5.] Nahi tena atthikā-syā. [Stp 6.] Aṭṭiyāmi-sīmu2. Syā. [Pts. 7.] Arūpaṭhāyīno-machasaṃ. Arūpabhāgino- syā. Āruppaṭṭhāyino-[pts 8.] Ajjhabhāsi-syā.
 
[BJT Page 240] [\x 240/]
 
Sataṃ sahassānapi dhuttakānaṃ idhāgatā tādisikā1 bhaveyyuṃ,
Lomaṃ na iñjāmi na santasāmi na māra bhāyāmi tamekikāpi.
 
Esā antaradhāyāmi kucchiṃ vā pavisāmi te,
Pakhumantarikāyampi tiṭṭhantiṃ maṃ na dakkhasi.
 
Cittasmiṃ vasībhūtāmhi iddhipādā subhāvitā,
Sabbabandhanamuttāmhi na taṃ bhāyāmi āvusoti.
 
Atha kho māro pāpimā jānāti maṃ uppalavaṇṇā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
5. 1. 6.
Cālāsuttaṃ.
 
167. Sāvatthiyaṃ-
 
Atha kho cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
Atha kho māro pāpimā yena cālā bhikkhunī tenupasaṅkami. Upasaṅkamitvā cālaṃ bhikkhuniṃ etadavoca:
 
Kinnu2 tvaṃ bhikkhunī na rocesīti.
 
(Cālābhikkhunī:)
Jātiṃ khvāhaṃ āvuso na rocemīti.
(Māro:)
Kinnu jātiṃ na rocesi jāto kāmāni bhūñjati,
Ko nu taṃ idamādapayi jātiṃ māroca3 bhikkhunīti.
(Cālābhikkhunī:)
Jātassa maraṇaṃ hoti jāto dukkhāni phussati4,
Bandhaṃ vadhaṃ pariklesaṃ tasmā jātiṃ na rocaye.
 
Buddho dhammamadesesi jātiyā samatikkamaṃ,
Sabbadukkhappahāṇāya yo maṃ5 sacce nivesayi.
 
[PTS Page 133] [\q 133/] ye ca rūpūpagā sattā ye ca āruppaṭhāyino,
Nirodhaṃ appajānantā āgantāro punabbhavanti.
 
Atha kho māro pāpimā jānāti maṃ cālā bhikkhunīti dukkhī dummano tattevantaradhāyīti.
 
5. 1. 7
Upacālāsuttaṃ.
 
168. Sāvatthiyaṃ-
 
Atha kho upacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
1. Tādisakā-machasaṃ. 2. Kinnu-kho tvaṃ -syā. 3. Rocesi sīmu, 2. 4. Passati-sīmu. 1 Syā. 5. Somaṃ machasaṃ. Syā.
 
[BJT Page 242] [\x 242/]
 
Atha kho māro pāpimā yena upacālā bhikkhunī tenupasaṅkami. Upasaṅkamitvā upacālaṃ bhikkhuniṃ etadavoca:
 
Kattha nu tvaṃ bhikkhunī uppajjitukāmāti?
 
(Upacālā:)
Na khvāhaṃ āvuso katthaci uppajjitukāmāti.
(Māro:)
Tāvatiṃsā ca yāmā ca tusitā cāpi devatā,
Nimmāṇaratino devā ye devā vasavattino,
Tattha cittaṃ paṇidhehi ratiṃ paccanubhossasīti.
 
(Upacālā:)
Tāvatiṃsā ca yāmā ca tusitā cāpi devatā,
Nimmāṇaratino devā ye devā vasavattino,
Kāmabandhanabaddhā1 te enti māravasaṃ puna.
 
Sabbo ādipito2 loko sabbo loko padhūpito,
Sabbo pajjalito loko sabbo loko pakampito,
 
Akampitaṃ ajalitaṃ3 aputhujjanasevitaṃ,
Agati yattha mārassa tattha me nirato manoti,
 
Atha kho māro pāpimā jānāti maṃ upacālā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
5. 1. 8.
Sīsūpacālāsuttaṃ*.
 
169. Sāvatthiyaṃ-
 
Atha kho sīsūpacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
Atha kho māro pāpimā sīsūpacālā bhikkhunī tenupasaṅkami. Upasaṅkamitvā sīsūpacālaṃ bhikkhuniṃ etadavoca:
 
Kassa nu tvaṃ bhikkhunī pāsaṇḍaṃ rocesīti?
 
(Sīsūpacālā:)
Na khvāhaṃ āvuso kassaci pāsaṇḍaṃ rocemiti,
(Māro:)
Kinnu uddissa muṇḍāsi samaṇī viya dissasi,
Na ca rocesi pāsaṇḍaṃ kimiva4 carasi momuhāti.
 
* Sīsappacālā-sī1, 2.
1. Bandhā-syā. 2. Ādippito-sīmu, 1. Āditto-syā. 3. Apajjalitaṃ-machasaṃ syā. [Pts. 4.] Kimidaṃ-syā.
 
[BJT Page 244] [\x 244/]
(Sisūpacālā:)
Ito bahiddhā pāsaṇḍā diṭṭhīsu pasīdanti te,
Na tesaṃ dhammaṃ rocemi na te dhammassa kovidā.
 
[PTS Page 134] [\q 134/]
Atthi sakyakule jāto buddho appaṭipuggalo,
Sabbābhibhū māranudo sabbatthamaparājito,
Sabbattha mutto asito1 sabbaṃ passati cakkhumā.
 
Sabbakammakkhaya2ppatto vimutto upadisaṅkhaye,
So mayhaṃ bhagavā satthā tassa rocemi sāsananti.
 
Atha kho māro pāpimā jānāti maṃ sīsūpacālā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
5. 1. 9.
Selāsuttaṃ.
 
170. Sāvatthiyaṃ-
 
Atha kho selā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
Atha kho māro pāpimā selāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena selā bhikkhunī tenupasaṅkami. Upasaṅkamitvā selaṃ bhikkhūniṃ gāthāya ajjhabhāsi:
 
Kenidaṃ pakataṃ bimbaṃ kvannu3 bimbassa kārako,
Kvannu4 bimbaṃ samuppannaṃ kvannu3 bimbaṃ nirujjhatīti.
 
Atha kho selāya bhikkhuniyā etadahosi: ko nu khvāyaṃ manusso vā amanussā vā gāthaṃ bhāsatī ti. Atha kho selāya bhikkhuniyā etadahosi: māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatīti. Atha kho selā bhikkhunī māro kho ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi:
 
Nayidaṃ attakataṃ5 bimbaṃ nayidaṃ parakataṃ6 aghaṃ,
Hetuṃ paṭicca sambhūtaṃ hetubhaṅgā nirujjhati.
 
Yathā aññataraṃ bījaṃ khette vuttaṃ virūhati,
Paṭavīrasañca7 āgamma sinehañca tadūbhayaṃ.
 
Evaṃ khandhā ca dhātuyo cha ca āyatanā ime,
Hetuṃ paṭicca sambhūtā hetubhaṅgā nirujjhareti.
 
Atha kho māro pāpimā jānāti maṃ selā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
1. Assito-syā 2. Sabbakammakkhayaṃ-machasaṃ. Syā. [Pts 3.] Kvanū. Machasaṃ. 4. Kvañca-sīmu. Kvaci-syā. 5, Nayidaṃ pakataṃ-syā. 6. Pakataṃ-syā. 7 Paṭhavirasañcāgamma-machasaṃ.
 
[BJT Page 246] [\x 246/]
 
5. 1. 10.
Vajirāsuttaṃ.
 
171. Sāvatthiyaṃ1-
 
Atha kho vajirā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ [PTS Page 135] [\q 135/] piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
 
Atha kho māro pāpimā vajirāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vajirā bhikkhunī tenupasaṅkami. Upasaṅkamitvā vajiraṃ bhikkhuniṃ gāthāya ajjhabhāsi:
 
Kenāyaṃ pakato satto kuvaṃ2 sattassa kārako,
Kuvaṃ satto samuppanno kuvaṃ satto nirujjhatīti.
 
Atha kho vajirāya bhikkhuniyā etadahosi: ko nukhvāyaṃ manusso vā amanussā vā gāthaṃ bhāsatī ti. Atha kho vajirāya bhikkhuniyā etadahosi: māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatīti. Atha kho vajirā bhikkhunī māro kho ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi:
 
Kinnu sattoti paccesi māradiṭṭhigatannu te,
Suddhasaṅkhārapuñjoyaṃ nayidha sattūpalabbhati.
 
Yathā hi aṅgasambhārā hoti saddo rato iti,
Evaṃ khandhesu santesu hoti sattoti sammuti3.
 
Dukkhameva hi sambhoti dukkhaṃ tiṭṭhati veti ca,
Nāññatra dukkhā sambhoti nāññatra dukkhā nirujjhatīti.
 
Atha kho māro pāpimā jānāti maṃ vajirā bhikkhunīti dukkhī dummano tatthevantaradhāyīti.
 
Bhikkhunīvaggo paṭhamo.
 
Tatruddānaṃ:
 
Āḷavikā ca somā ca gotamī vijayā saha
Uppalavaṇṇā ca cālā upacālā sisūpacālā
Selā vajirāya te dasāti,
 
Bhikkhunīsaṃyuttaṃ samattaṃ.
 
1. [PTS Page 136] [\q 136/] evaṃ me sutaṃ-pe - anāthapiṇḍikassaārāme. Sīmu2. 2. Kici-syā. 3. Sammati-syā.
 
[BJT Page 248] [\x 248/]