āraddhaviriya
āraddhaviriya,(āraddha确立【过分】+viriya英雄本色) (=vīriyaṁ ārabhati),【形】直译:勇悍。已被确立,已成为全然的精进,已殷懃精进,已发勤精进(aroused energy);古译:发勤精进,殷懃精进。S.21.3./ II,276.:‘Idha,Moggallāna,bhikkhu āraddhavīriyo viharati--kāmaṁ taco ca nhāru ca aṭṭhī ca avasissatu,sarīre upasussatu maṁsalohitaṁ,yaṁ taṁ purisathāmena purisavīriyena purisaparakkamena pattabbaṁ na taṁ apāpuṇitvā vīriyassa saṇṭhānaṁ bhavissatīti.Evaṁ kho,Moggallāna,āraddhavīriyo hotī’ti.(目犍连!於此,有比丘发勤精进住,意志坚定地剩下皮、腱、骨,身体的血肉枯乾,依人之活力,人之英雄本色,人之超常状态,不起於英雄本色之座,可达不能达。目犍连!如是为发勤精进。)《杂阿含503经》世尊言:「目揵连!若此比丘,昼则经行、若坐,以不障碍法自净其心;初夜若坐、经行,以不障碍法自净其心;於中夜时,出房外洗足,还入房右胁而卧,足足相累,系念明相,正念、正知,作起思惟;於后夜时,徐觉、徐起,若坐亦经行,以不障碍法自净其心;目揵连!是名比丘殷懃精进。」