Citta-Vīthi
citta-vīthi,as well as all terms for the various functions within the processes of conseiousness,such as āvajjana-citta ,sampaticchana ,santīraṇa ,votthapana ,javana ,tadārammaṇa ,bhavaṅga ,cuti :none of these terms is found in the Sutta Canon.except javana ,in Pts.M.Even in the Ahh.Canon (e.g.Patth) only javana and bhavaṅga are twice or thrice briefly mentioned.The stages,however,must have been more or less known.Cf.e.g Patth: Cakkhu-viññāṇam taṃ saṃpayuttakā ca dhammā (= cetasikā) mano-dhātuyā (performing the sampaṭicchana-function),taṃ saṃpayuttakānañ ca dhammānaṃ (cetasikānani) anantara-paccayena paccayo .Mano-dhātu ...manoviññāṇa-dhātuyā (performing the santīraṇa and votthapana function)....Purimā purimā kusalā dhammā (javanā) pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ (javanacittānaṃ) anantara-paccayena paccayo ...avyākatānaṃ dhammānaṃ (tadārammaṇa-and bhavaṅga-cittānaṃ ....)."