Cuti
Cuti,(梵cyuti,to cavati),【阴】改变(shifting),死(passing away),消失(vanishing),脱离。D.22./II,305.︰“Katamañca,bhikkhave,maraṇaṁ? Yaṁ tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā 1cuti 2cavanatā 3bhedo 4antaradhānaṁ 5maccu 6maraṇaṁ 7kālaṅkiriyā 8khandhānaṁ bhedo 9kaḷevarassa nikkhepo 10jīvitindriyassupacchedo,idaṁ vuccati,bhikkhave,maraṇaṁ.(复次,诸比丘!什么是‘死’呢?凡是各种有情(sattānaṁ已执著者),於各种有情部类之1脱离(cuti f.)、2脱离状态(cavanatā f.)、3迸裂(bhedo m.)、4消失(antaradhānaṁ n.)、5死(maccu m.)、6死亡(maraṇaṁ n.)、7死期到(kālakiriyā f.)、8诸蕴之迸裂(khandhānaṁ bhedo m.)、9身躯的抛下(kaḷevarassa nikkhepo m.)、10命根全断(jīvitindriyassupacchedo m.),这被叫做‘死’(idaṁ vuccati maraṇaṁ)。) S.22.95./III,143.︰“Imañca kāyaṁ ārabbha,bhūripaññena desitaṁ; Pahānaṁ tiṇṇaṁ dhammānaṁ,rūpaṁ passatha chaḍḍitaṁ.“āyu usmā ca viññāṇaṁ,yadā kāyaṁ jahantimaṁ; Apaviddho tadā seti,parabhattaṁ acetanaṁ.(此身之依存,广慧者所说,若了断三法,当视为弃物;当寿暖及识,若离此身时,永远遗弃卧,不思食他物。)【反】upapatti(显现﹑往生)。