Daḷhadhamma
daḷhadhamma:daḷhadhamma(pu)
ဒဠႇဓမၼ(ပု)
[daḷha+dhamma.]]dhammo vā-ññatthe]] daḷhadhammā.,2.154.dhamma-saddo aññapadatthe vattamāno rājādīsuvā paṭhayatībhi atthoç daḷhadhammā daḷha-dhammoti evamādīsu udāharaṇañcassa vedi-tabbaṃ.-pañcikā.dhamma-saddā dhanuvācaka.(thoma- ,,sya.388,784.nīti,pada.217 ga-pā).daḷha+dhanva=dhanu+ā.daḷhaṃ thiraṃ dhanu etassāti daḷhadhanvā,so eva idha ]]daḷhadhammā]] (daḷha-dhammo)ti vutto.ma,ṭī,2.38.saṃ,ṭī,1.159.aṃ,ṭī,2.3va2.aṃ,ṭī,3.3vava.-ṭī- a dhanva=dhanvā- dhamma=dhammā pru]
[ဒဠႇ+ဓမၼ။ "ဓေမၼာ ဝါ-ညေတၳ" ဒဠႇဓမၼာ။ ေမာဂ္၊၂။၁၅၄။ ဓမၼ-သေဒၵါ အညပဒေတၳ ဝတၱမာေနာ ရာဇာဒီသုဝါ ပဌယတီဘိ အေတၳာ,ဒဠႇဓမၼာ ဒဠႇ-ဓေမၼာတိ ဧဝမာဒီသု ဥဒါဟရဏၪၥႆ ေဝဒိ-တဗၺံ။ ယင္း-ပၪၥိကာ။ ဓမၼ-သဒၵါ ဓႏုဝါစက။ (ေထာမ-ႏွင့္ ေတာင္ေပါက္၊ ဓာန္၊သ်။၃၈၈၊၇၈၄။ နီတိ၊ပဒ။၂၁၇ ဂ-လည္းၾကည့္ပါ)။ ဒဠႇ+ဓႏြ=ဓႏု+အာ။ ဒဠႇံ ထိရံ ဓႏု ဧတႆာတိ ဒဠႇဓႏြာ၊ ေသာ ဧဝ ဣဓ "ဒဠႇဓမၼာ" (ဒဠႇ-ဓေမၼာ)တိ ဝုေတၱာ။ မ၊ဋီ၊၂။၃၈။ သံ၊ဋီ၊၁။၁၅၉။ အံ၊ဋီ၊၂။၃ဝ၂။ အံ၊ဋီ၊၃။၃ဝဝ။ ယင္း-ဋီ-တို႔ အလို ဓႏြ=ဓႏြာ-ကို ဓမၼ=ဓမၼာ ျပဳ]