Dhammābhilāpa
					
					dhammābhilāpa:dhammābhilāpa(pu)
  ဓမၼာဘိလာပ(ပု)
  [dhamma+abhilāpa.abhilapati uccāriyatīti abhilāpo,dhammoaviparīto abhilāpo dhammābhilāpo.abhilapati uccāriyati etenāti abhilāpo.dhammaṃ aviparītaṃ abhilāpo dhammābhilāpo.abhilapanaṃ uccāraṇaṃ abhilāpo,dhammassa sabhāvassa abhilāpo.pārā,ṭṭha,sya,1.maaūmū.(dhammābhilāa-prā)]
  [ဓမၼ+အဘိလာပ။ အဘိလပတိ ဥစၥာရိယတီတိ အဘိလာေပါ၊ ဓေမၼာအဝိပရီေတာ အဘိလာေပါ ဓမၼာဘိလာေပါ။ အဘိလပတိ ဥစၥာရိယတိ ဧေတနာတိ အဘိလာေပါ။ ဓမၼံ အဝိပရီတံ အဘိလာေပါ ဓမၼာဘိလာေပါ။ အဘိလပနံ ဥစၥာရဏံ အဘိလာေပါ၊ ဓမၼႆ သဘာဝႆ အဘိလာေပါ။ ပါရာ၊႒၊သ်၊၁။မအူမူ။ (ဓမၼာဘိလာအ-ျပာ)]