Dhenu
dhenu:dhenu(thī)
ေဓႏု(ထီ)
[dhe+nu.dheti vacchaṃ pāyetīti dhenu.ka.671.rū.681.dhe pāne,nu.,ṭī.498.(-nīti,sutta.1317.nīti,dhā.1va7).dhā+.ā- e-pru,khye.dhāretīti dhenu,gāvī.ṇvādi,.111.dhayati su dhe,nava pasūtā yāgavi.thoma.navapasūtā -prā,.(dhenu-saṃ,dheṇu-prā,addhamāgadhī.dhenuva-sī)]
[ေဓ+ႏု။ ေဓတိ ဝစၧံ ပါေယတီတိ ေဓႏု။ ကစၥည္း။၆၇၁။႐ူ။၆၈၁။ ေဓ ပါေန၊ႏု။ ဓာန္၊ဋီ။၄၉၈။ (-နီတိ၊သုတၱ။၁၃၁၇။နီတိ၊ဓာ။၁ဝ၇)။ ဓာ+နက္။ အာ-ကို ဧ-ျပဳ၊ ေခ်။ ဓာေရတီတိ ေဓႏု၊ ဂါဝီ။ဏြာဒိ၊ ေမာဂ္။၁၁၁။ဓယတိ သုတာန္ ေဓႏုး၊ နဝ ပသူတာ ယာဂဝိ။ ေထာမ။ နဝပသူတာ ေဂၚ-ျပာ၊ ဓာန္။ (ေဓႏု-သံ၊ ေဓဏု-ျပာ၊ အဒၶမာဂဓီ။ ေဓႏုဝ-သီဟိုဠ္)]