Dvattiṁsati
Dvattiṁsati,(=battiṁsati),【阴】三十二。Dvattiṁsāka﹐【阳】三十二种身体的成份,指身体的发、毛、爪、齿、皮等三十二种成份。Khuddakapāṭha (Kh.)《小诵》(3.Dvattiṁsākāro三十二身分)︰Atthi imasmiṁ kāye-- 1kesā 2lomā 3nakhā 4dantā 5taco,6maṁsaṁ 7nhāru 8aṭṭhi 9aṭṭhimiñjaṁ 10vakkaṁ,11hadayaṁ 12yakanaṁ 13kilomakaṁ 14pihakaṁ 15papphāsaṁ,16antaṁ 17antaguṇaṁ 18udariyaṁ 19karīsaṁ 20 matthaluṅgaṁ,21pittaṁ 22semhaṁ 23pubbo 24lohitaṁ 25sedo 26medo,27assu 28vasā 29kheḷo 30siṅghāṇikā 31lasikā 32muttan’ti.(在此身有:1.诸发(m.kesā﹐台语:头鬃thau5 cang)。2.诸毛(体毛n.lomā)。3.诸指甲(m.nakhā﹐台语:指甲cainn2 ka)。4.诸齿(m.dantā﹐喙齿chiu3 khi2)。5.皮(m.taco)。6.肉(n.maṁsaṁ,台语:bah)。7.筋(m.nahāru)。8.骨(n.aṭṭhi)。9.髓(f.aṭṭhi-miñjā)。10.肾(n.vakkaṁ﹐台语:sin7﹐腰子io ci2)11.心(n.hadayaṁ)。12.肝(n.yakanaṁ)。13.肋膜(n.kilomakaṁ;英 pleura)。14.脾(n.pihakaṁ)。15.肺(n.papphāsaṁ)。16.肠(n.antaṁ)。17.肠膜(n.antaguṇaṁ)。18.胃中物(n.udariyaṁ)。19.屎(n.karīsaṁ)。20.脑(n.matthaluṅgaṁ)。21.胆汁(n.pittaṁ)。22.痰(n.semhaṁ) 23.脓(m.pubbo)。24.血(n.lohitaṁ)。25.汗(m.sedo)。26.脂肪(m.medo,台语chi hong)。27.泪(n.assu﹐台语:目屎bak8 sai2)。28.油膏(f.vasā;英 tallow)。29.唾(m.kheḷo﹐口水﹐台语:喙澜chiu3 nua7)。30.涕(f.siṅghāṇika鼻水)。31.关节液(f.lasikā;英 synovic fluid)。32.尿(n.muttaṁ)。