Eta
Eta,(poetical-archaic form:etad)(Vedic etad)(=tad)﹐【代】【形】那、彼(that);此、这(this)。【阳】:单.主.eso﹑esa;复.主ete;单.宾.etaṁ(﹑enaṁ);复.宾.ete;单.具.etena;复.具.etehi﹑etebhi;单.离.etasmā﹑etamhā;复.离.etehi﹑etebhi;单.属﹑与.etassa;复.与﹑属.etesaṁ﹑etesānaṁ;单.处.etasmiṁ & etamhi;复.处.etesu。【中】:单.主.etaṁ (the usual form) & etad;复.主.etāni。单.宾.etaṁ﹑etad;复.宾.etāni。(其余同阳性)。【阴】:单.主esā;复.主.etā﹑etāyo;单.宾.etaṁ;复.宾.etā﹑etā﹑etāyo;单.具.etāya;复.具.etāhi﹑etābhi;单.离etāya;复.离.etāhi & etābhi;单.与﹑属.etissā﹑etassāya﹑etissā;单.处.etāya﹑etāyaṁ(﹑etāsaṁ﹑etassaṁ﹑etissaṁ);复.处.etāsu。ayametesaṁ﹐这是它们的。panetā=pana+etā。etadavoca,etadavocaṁ,说这,这么说。