Gāmaṇḍala
gāmaṇḍala:gāmaṇḍala(pu)
ဂါမ႑လ(ပု)
[gāma+aṇḍala.sakuṇādīnaṃ aṇḍāni lanti gaṇhanti kīḷituṃ vā khādituṃ vāti aṇḍalā,goṇānaṃ vā attano vā aṇḍāni lanti gaṇhanti parāmasanti pavattantīti vā aṇḍalā,aṇḍaṃ kakkasaṃ pharusaṃ kāyavacīkammaṃ lanti pavattantīti vā aṇḍalā,gāmavāsino vā gāmaṭṭhā vā aṇḍalā gāmaṇḍalāti vā gāmavāsīnaṃ gāmaṭṭhānaṃ vā puttā aṇḍalā gāmaṇḍalāti vāti atthaṃ dasseti.maṇidīpa.]
[ဂါမ+အ႑လ။ သကုဏာဒီနံ အ႑ာနိ လႏၲိ ဂဏွႏၲိ ကီဠိတုံ ဝါ ခါဒိတုံ ဝါတိ အ႑လာ၊ ေဂါဏာနံ ဝါ အတၱေနာ ဝါ အ႑ာနိ လႏၲိ ဂဏွႏၲိ ပရာမသႏၲိ ပဝတၱႏၲီတိ ဝါ အ႑လာ၊ အ႑ံ ကကၠသံ ဖ႐ုသံ ကာယဝစီကမၼံ လႏၲိ ပဝတၱႏၲီတိ ဝါ အ႑လာ၊ ဂါမဝါသိေနာ ဝါ ဂါမ႒ာ ဝါ အ႑လာ ဂါမ႑လာတိ ဝါ ဂါမဝါသီနံ ဂါမ႒ာနံ ဝါ ပုတၱာ အ႑လာ ဂါမ႑လာတိ ဝါတိ အတၳံ ဒေႆတိ။ မဏိဒီပ။]