Ghaṇḍābhighāta
ghaṇḍābhighāta:ghaṇḍābhighāta(pu)
ဃ႑ာဘိဃာတ(ပု)
[ghaṇḍa+abhighāta.ghaṇḍābhighāta+ṇa.ghaṭetabbo (ghaṇḍitabbo¿)paharitabboti ghaṇḍo,ayomayo upakaraṇaviseso.abhihaññate pahariyate abhighāto,ghaṇḍassa abhighāto ghaṇḍābhito....paharaṇakriyā,idha pana tadupacārena tajjoyeva saddo paṭhamaghaṇḍābhighātoti vuccati.ghaṇḍābhighātato vā jāto ghaṇḍābhighāto,ravo.maṇimañjū,1.242.]
[ဃ႑+အဘိဃာတ။ ဃ႑ာဘိဃာတ+ဏ။ ဃေဋတေဗၺာ (ဃ႑ိတေဗၺာ¿)ပဟရိတေဗၺာတိ ဃေ႑ာ၊ အေယာမေယာ ဥပကရဏဝိေသေသာ။ အဘိဟညေတ ပဟရိယေတ အဘိဃာေတာ၊ ဃ႑ႆ အဘိဃာေတာ ဃ႑ာဘိေတာ။...ပဟရဏႀကိယာ၊ ဣဓ ပန တဒုပစာေရန တေဇၨာေယဝ သေဒၵါ ပဌမဃ႑ာဘိဃာေတာတိ ဝုစၥတိ။ ဃ႑ာဘိဃာတေတာ ဝါ ဇာေတာ ဃ႑ာဘိဃာေတာ၊ ရေဝါ။ မဏိမၪၨဴ၊၁။၂၄၂။]