Jātarūparajata
					
					Jātarūparajata,﹐【中】金银。Na hi,gāmaṇi,kappati samaṇānaṁ sakyaputtiyānaṁ jātarūparajataṁ,na sādiyanti samaṇā sakyaputtiyā jātarūparajataṁ,nappaṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṁ,nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā. Yassa kho,gāmaṇi,jātarūparajataṁ kappati,pañcapi tassa kāmaguṇā kappanti. Yassa pañca kāmaguṇā kappanti,ekaṁsenetaṁ gāmaṇi,dhāreyyāsi assamaṇadhammo asakyaputtiyadhammoti.(聚落主!於此沙门释子等,於金银为不净,他们不允许,彼等不取此。於此沙门释子等,於金银为非净,彼等不受此,彼等不取此。沙门释子等,弃摩尼、黄金,以离金银。聚落主!以金银为净者,则於五种欲亦净。聚落主!以五种欲为净者,此应视为非沙门法,非释子法。KhA.37.︰Jātarūpanti suvaṇṇaṁ. Rajatanti kahāpaṇo,lohamāsakadārumāsakajatumāsakādi yaṁ yaṁ tattha tattha vohāraṁ gacchati,tadubhayampi jātarūparajataṁ.(金(jātarūpa)︰为黄金。银(rajata)︰为货币、铜钱、木钱、胶钱等,凡通用的(货币),这两者都(属於)金银。以任何方式接受那(金银)为接受,没有任何方式那(接受金钱)是可以的。如此为所应说不共的。)