Jīvitindriya
jīvitindriya: jīvitindriya(na)
ဇီဝိတိႁႏၵိယ(န)
[jīvita+indriya.jīvite indaṭṭhaṃ karotīti jīvitindriyaṃ.saṃ,ṭṭha,3.269.jīvantitena taṃ sampayuttakā dhammāti jīvitaṃ.anupālanalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ,jīvitameva indriyaṃ jīvitindriyaṃ.abhi,ṭṭha,1.167.mahāni,ṭṭha.128.(-abhi,ṭṭha,1.193.abhi,ṭṭha,2.118.paṭisaṃ,ṭṭha,1.8va).vibhāvanī.198..]
[ဇီဝိတ+ဣႁႏၵိယ။ ဇီဝိေတ ဣႏၵ႒ံ ကေရာတီတိ ဇီဝိတိႁႏၵိယံ။ သံ၊႒၊၃။၂၆၉။ ဇီဝႏၲိေတန တံ သမၸယုတၱကာ ဓမၼာတိ ဇီဝိတံ။ အႏုပါလနလကၡေဏ ဣႏၵ႒ံ ကာေရတီတိ ဣႁႏၵိယံ၊ ဇီဝိတေမဝ ဣႁႏၵိယံ ဇီဝိတိႁႏၵိယံ။ အဘိ၊႒၊၁။၁၆၇။ မဟာနိ၊႒။၁၂၈။(-အဘိ၊႒၊၁။၁၉၃။ အဘိ၊႒၊၂။၁၁၈။ပဋိသံ၊႒၊၁။၈ဝ)။ ဝိဘာဝနီ။၁၉၈။လည္း ၾကည့္။]