Jhāpeti
Jhāpeti,[Caus.of jhāyati2] 1.to set fire to,to burn,to cook Vin.IV,265; J.I,255,294; DhA.II,66; PvA.62.-- 2.to destroy,to bring to ruin,to kill (see Kern,Toev.,p.37 sq.) J.III,441 (=ḍahati pīḷeti); VvA.38 (=jhāyati1,connected w.jhāna:to destroy by means of jhāna); inf.jhāpetuṁ J.VI,300 (+ghātetuṁ hantuṁ); ger.jhatvā ref.S.I,161 (reads chetvā)=Nett 145 (reads jhitvā,with v.l.chetvā).S.I,19 (reads chetvā,vv.ll.ghatvā & jhatvā)=J.IV,67 (T.jhatvā,v.l.chetvā; expld by kilametvā); S.I,41 (v.l.for T.chetvā,Bdhgh says “jhatvā ti vadhitvā”); J.II,262 (+hantvā vadhitvā; expld by kilametvā); VI,299 (+vadhitvā); also jhatvāna J.IV,57 (=hantvā).-- pp.jhatta & jhāpita.(Page 286)