Kaṅkhanā
Kaṅkhanā,﹐Kaṅkhā﹐Kaṅkhāyanā,【阴】疑惑,不确定。《名色差别论》(Nāmarūpaparicchedo﹐ch.2.#119.):「疑惑为疑,没有结论为‘相’,没有一个把握为‘作用’,没有抓住依止处(为现起)。」(Kaṅkhāyanā vicikicchā,asanniṭṭhānalakkhaṇā; anekagāhanarasā,appatiṭṭhāti gayhati.) S.12.20.︰‘1Ahosiṁ nu kho ahaṁ atītamaddhānaṁ(1过去世我存在吗?),2nanu kho ahosiṁ atītamaddhānaṁ(2过去世我不存在吗?),3kiṁ nu kho ahosiṁ atītamaddhānaṁ(3过去世我是什么?),4kathaṁ nu kho ahosiṁ atītamaddhānaṁ (4过去世我如何?),5kiṁ hutvā kiṁ ahosiṁ nu kho ahaṁ atītamaddhānan’ti(5过去世我从什么成为什么?); aparantaṁ vā upadhāvissati— ‘6Bhavissāmi nu kho ahaṁ anāgatamaddhānaṁ,7nanu kho bhavissāmi anāgatamaddhānaṁ(想未来:6未来世我将存在吗?7未来世我将不存在吗?)8kiṁ nu kho bhavissāmi anāgatamaddhānaṁ(8未来世我将存在什么吗?),9kathaṁ nu kho bhavissāmi anāgatamaddhānaṁ (9未来世我将如何存在?)10kiṁ hutvā kiṁ bhavissāmi nu kho ahaṁ anāgatamaddhānan’ti(10未来世我将从什么成为什么?); etarahi vā paccuppannaṁ addhānaṁ ajjhattaṁ kathaṁkathī bhavissati(於今现世内心将有疑问:)-- ‘11Ahaṁ nu khosmi(11我存在吗?),12no nu khosmi(12我不存在吗?),13kiṁ nu khosmi(13什么是我?),14kathaṁ nu khosmi(14怎样是我?),15ayaṁ nu kho satto kuto āgato(15这众生(=我)来自哪里?),16so kuhiṁ gamissatī’ti--netaṁ ṭhānaṁ vijjati (16他将去哪里?)此(怀疑)事不可能(=无有是处,或这个立足点不存在))。