Kammañña
					
					Kammañña,kammaniya﹐kammani(C.)﹐【形】适合工作的,预备好的状态,易於使用的。Kammaññatā(kamma+nya+tā),【阴】kammabhāva,【阳】预备,能工作,适宜,业有。DhsA.(CS:DhsA.pg.195):Kammaññatāti kammani sādhutā; kusalakiriyāya viniyoga-kkhamatāti attho.(适应性:适合工作的善性;善应用於忍耐的状态。) Abhidhammatthavibhāvinīṭīkā《广释》(CS:p.110):Tā kāya-citta-thaddha-bhāva-vūpasama-lakkhaṇā.Kammani sādhu kammaññaṁ,tassa bhāvo kammaññatā,kāyassa kammaññatā kāyakammaññatā.(它平息心所僵硬的状态,容易使用的易适应,它的存在的适应性,为‘心所适应性’。)。   Dhs.#46.:Katamā tasmiṁ samaye kāyakammaññatā hoti? Yā tasmiṁ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa 1kammaññatā 2kammaññattaṁ 3kammaññabhāvo--ayaṁ tasmiṁ samaye kāyakammaññatā hoti.(在此时什么是‘心所适应性’?此时是凡是受蕴、想蕴、行蕴的1适应性、2适应、3适应状态,即「此时是心所适应性」。)    Dhs.#47.:Katamā tasmiṁ samaye cittakammaññatā hoti? Yā tasmiṁ samaye viññāṇakkhandhassa 1kammaññatā 2kammaññattaṁ 3kammaññabhāvo--ayaṁ tasmiṁ samaye cittakammaññatā hoti.(在此时什么是‘心适应性’?此时是凡是识蕴的1适应性、2适业、3适业的态,即「此时是心适应性」。)