Khaya
Khaya,[Sk.kṣaya to kṣi,kṣiṇoti & kṣiṇāti; cp.Lat.situs withering,Gr.fqiζis,fqi/nw,fqi/w wasting.See also khepeti under khipati] waste,destruction,consumption; decay,ruin,loss; of the passing away of night VvA.52; mostly in applied meaning with ref.to the extinction of passions & such elements as condition,life,& rebirth,e.g.āsavānaṁ kh.It.103 sq.,esp.in formula āsavānaṁ khayā anāsavaṁ cetovimuttiṁ upasampajja A.I,107= 221=D.III,78,108,132=It.100 and passim.-- rāgassa,dosassa,mohassa kh.M.I,5; A.I,299,cp.rāga°,dosa°,moha°,A.I,159; dosa° S.III,160,191; IV,250.-- taṇhānaṁ kh.Dh.154; saṅkhārānaṁ kh.Dh.383; sabbamaññitānaṁ,etc.M.I,486; āyu°,puñña° Vism.502.-- yo dukkhassa pajānāti idh’eva khayaṁ attano Sn.626=Dh.402; khayaṁ virāgaṁ amataṁ paṇītaṁ Sn.225.-- In exegesis of rūpassa aniccatā:rūpassa khayo vayo bhedo Dhs.645=738=872.-- See also khīṇa and the foll.cpds.s.v.:āyu°,upadhi°,upādāna°,jāti°,jīvita°,taṇha°,dukkha°,puñña°,bhava°,loka°,saṁyojana,sabbadhamma°,samudda°.
--âtīta (a) gone beyond,recovered from the waning period (of chanda,the moon=the new moon) Sn.598; --ânupassin (a) realizing the fact of decay A.IV,146 sq.= V.359 (+vayânupassin); --ñāṇa knowledge of the fact of decay M.II,38=Pug.60; in the same sense khaye ñāṇa Nett 15,54,59,127,191,cp.kvu 230 sq.; --dhamma the law of decay A.III,54; Ps.I,53,76,78.(Page 235)