Mātu
Mātu,(mātar),- mātu,【阴】母亲。单.主.mātā;复.主mātaro;单.呼.māta﹑mātā﹑māte(罕);复.呼mātaro;单.宾.mātaraṁ;复.宾.mātare﹑mātāro;单.具.﹑离.mātarā﹑mātuyā;复.具.﹑离.mātarehi﹑mātarebhi﹑mātūbhi﹑mātūhi;单.与.﹑属.mātuyā﹑mātu;复.与.﹑属.mātarānaṁ﹑mātānaṁ﹑mātūnaṁ;单.处.mātari﹑mātuyā﹑mātuyaṁ;复.处.mātaresu﹑mātūsu。mātukucchi,【阳】母胎。mātugāma,【阳】女人,女人家。mātughāta,【阳】弑母。mātughātaka,【阳】弑母。mātupaṭṭhāna,【中】孝顺母亲(照料母亲)。mātuposaka,【形】赡养母亲的。mātito,【离.单】由母系(by the mother’s side)。ubhato sujāto mātito ca pitito ca sajsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena.(父母两方血统纯净,(上溯至)第七代祖先时代确实无混杂,论血统无可指责。