Micchācāra
Micchācāra,(梵kāma-mithyācāra) ,【阳】邪欲。Atthasālinī(殊胜义) (DhsA.p.98.)︰‘Kāmesu micchācāro’ti ettha pana ‘kāmesū’ti methunasamācāresu; ‘micchācāro’ti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro.(「邪欲乐行」(邪淫)里的「欲乐」是指「性交」;「邪行」是指「低贱及实应受到谴责的行为」。「邪欲乐行」的特相是生起於身门的思(cetanā,意愿),具有侵犯自己无权同其行房者的不如法意念。) Tattha agamanīyaṭṭhānaṁ nāma--purisānaṁ tāva (1)māturakkhitā,(2)piturakkhitā,(3)mātāpiturakkhitā,(4)bhāturakkhitā,(5)bhaginirakkhitā,(6)ñātirakkhitā,(7)gottarakkhitā,(8)dhammarakkhitā,(9)sārakkhā,(10)saparidaṇḍāti māturakkhitādayo dasa; (1)dhanakkītā,(2)chandavāsinī,(3)bhogavāsinī,(4)paṭavāsinī,(5)odapattakinī,(6)obhaṭacumbaṭā,(7)dāsī ca bhariyā,(8)kammakārī ca bhariyā,(9)dhajāhaṭā,(10)muhuttikāti etā dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvinnaṁ sārakkhasaparidaṇḍānaṁ,dasannañca dhanakkītādīnanti dvādasannaṁ itthīnaṁ aññe purisā idaṁ agamanīyaṭṭhānaṁ nāma.( 於此,不正确(男人无权与之行房者)是:(甲)十种未婚女人,即:一、为母所护;二、为父所护;三、为父母所护;四、为兄弟所护;五、为姐妹所护;六、为亲戚所护;七、为族人所护;八、为宗教导师所护;九、已订婚;十、正受惩罚;以及(乙)十种已婚女人,即:一、以钱财买来(的妻子);二、自愿为人妻者;三、为了财富而为人妻者;四、为了服饰而为人妻者;五、由双亲执行婚礼,把新郎新娘之手浸入一只碗里的水,而如法地成为人妻者;六、从社会阶级较低阶层里获得的妻子;七、奴隶妻;八、佣人妻;九、战俘妻;十、短暂的妻子。当中,有十二种女人是其他男人不可侵犯的,即:已订婚和正受惩罚的女人,以及后面十种(已婚女人)。)