Musāvāda
Musāvāda,【阳】说谎。sampajāna-musāvāda﹐【阳】故意说妄语。妄语:台语:嘐韶hau siau5,白贼kong2 peh8 chat8。 KhA.31.︰Tattha musāvādassa (1)tāva musā ca hoti taṁ vatthu,(2)visaṁvādanacittañca paccupaṭṭhitaṁ hoti,(3)tajjo ca vāyāmo,(4)paravisaṁvādanañca viññāpayamānā viññatti pavattatīti cattāri aṅgāni veditabbāni.(说谎(有四条件)︰1.欺骗。2.对那对象现起欺骗心。3.适当的努力(tajjo ca vāyāmo)。4.(明白地)对他人说出欺骗的话(paravisaṁvādanañca viññāpayamānā viññatti pavattatīti)。)A.2.3./I,60.说:“Paṭicchannakammantassa bhikkhave,dvinnaṁ gatīnaṁ aṅṅatarā gati pāṭikaṅkhā--nirayo vā tiracchānayoni vāti.(造覆藏(恶)业之人,应预期二趣之随一趣:地狱或傍生。) 「覆藏」心态含有「悭」心所(属於瞋因组)。M.61./I,415.:yassa kassaci sampajānamusāvāde natthi lajjā nāhaṁ tassa kiñci pāpaṁ akaranīyanti vadāmi.(任何人如果故意说谎而无羞耻,则我说此人必会无恶不作。)《法句经》(Dh.176):Ekaṁ dhammaṁ atītassa,musāvādissa jantuno,vitiṇṇaparalokassa,natthi pāpaṁ akāriyaṁ(对於踰越(违犯)一法--妄语的人(来说),已舍弃(不关心)后世,而无恶不作。)Vin.Mv.I,103.(CS.Mv.pg.141):Yo pana bhikkhu…saramāno santiṁ āpattiṁ nāvikareyya,sampajānamusāvādassa hoti.Sampajānamusāvādo kho panāyasmanto antarāyiko dhammo vutto Bhagavatā.(比丘忆念有罪而不发露,即是故妄语罪,诸具寿!故妄语罪是世尊所说的障法。)(「不发露」(nāvikareyya)即是覆藏(罪),覆藏即属於「悭」心所。)KhA.34.︰Musāvādā veramaṇiyā vippasannindriyatā vissaṭṭhamadhurabhāṇitā samasitasuddhadantatā nātithūlatā nātikisatā nātirassatā nātidīghatā sukhasamphassatā uppalagandhamukhatā sussūsakaparijanatā ādeyyavacanatā kamaluppalasadisamudulohitatanujivhatā anuddhatatā acapalatāti evamādīni.(离虚诳语:诸根明净,语词清晰、甜美,牙齿平置纯(白),(齿)不太粗、不太细(瘦)、不太短、不太长、乐触,口有青莲花香,随从恭敬听闻,言语受欢迎,舌如莲花、青莲花辨一般柔软、红薄,不掉举、不轻躁,如此等(果)。)