na vattabbaṁ:说かれるベきでない,不可说.~buddhassa dinnaṁ mahapphalan ti kathā佛に施して大果ありと言うベからずの论.~saṅghassa dinnaṁ mahapphalan ti kathā僧伽に施して大果ありと言うベからずの论.~saṅgho dakkhiṇaṁ paṭigaṇhātī ti kathā僧伽は供物を受くと言うベからずの论.~saṅgho dakkhiṇaṁ visodhetī ti kathā僧伽は供物を净化すと言うベからずの论.~saṅgho bhuñjatī ti kathā僧伽は[供物を]受用すと言うベからずの论