Nekkhammasaṅkappa
Nekkhammasaṅkappa,【阳】无欲之思。DA.22./III,802-3︰Nekkhammasaṅkappādayo kāmabyāpādavihiṁsāviramaṇasaññānaṁ nānattā pubbabhāge nānā,maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padapacchedato anuppattisādhanavasena maggaṅgaṁ pūrayamāno ekova kusalasaṅkappo uppajjati.Ayaṁ sammāsaṅkappo nāma.(出离思惟等,远离诸欲、瞋、害之想,各种前分;於道刹那之际,斩断已生的这三项不善思之根柢,抵达证得道分,圆满生起善思,这称为‘正思’。) SA.45.8./III,124-5.︰Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena kāmato nissaṭabhāvena vā,kāmaṁ sammasantassa uppannoti vā,kāmapadaghātaṁ kāmavūpasamaṁ karonto uppannoti vā kāmavivittante uppannoti vā nekkhammasaṅkappo.( ‘出离思惟’等,与欲相反之义,由欲解放,或彻知已生之欲,或斩断已生之欲的根柢,已作欲的寂静,或已生起隔离欲,这称为‘离欲之思’。)