PTS Pali-English dictionary - The Pali Text Society's Pali-English dictionary
Neva
Neva,(indecl.) [na+eva] see na2.-- nevasaññā-nâsañña (being) neither perception nor non-perception,only in cpd.°āyatana & in nevasaññī-nâsaññin:see saññā.(Page 378)
U Hau Sein’s Pāḷi-Myanmar Dictionary ပါဠိျမန္မာ အဘိဓာန္(ဦးဟုတ္စိန္)
neva:adv.[na-eva] 確實不(indeed not),確實無,確實沒有.neva ~ na ~ 非~亦非~,既不~也不~,不是~也不是~,沒有~也沒有~(neither~nor~,not~but also not~).nevasaññā-nāsaññā 非想非非想.neva antavā nānantavā attā 我非有限亦非無限.neva hoti na na hoti 非有亦非無,非存在亦非不存在.
パーリ语辞典 日本水野弘元
Neva
neva:adv.[na-eva] 実になし.neva...na...にも非ず...にも非ず.nevasaññā -nāsaññā 想にも非ず非想にも非ず.neva antavā nānantavā attā 我は有限にも非ず無限にも非ず.neva hoti na na hoti あるに非ず,なきに非ず.
パーリ语辞典 增补改订 日本水野弘元
Neva
neva:adv.[na-eva] 実になし.neva...na...にも非ず...にも非ず.nevasaññā -nāsaññā 想にも非ず非想にも非ず.neva antavā nānantavā attā 我は有限にも非ず無限にも非ず.~antavā nānantavā attā ca lokā ca我と世界とは有限でも无限でもない[确定せず].~ācayagāmī nāpacayagāmī dhammo法は流转でも还灭でもない[未确定].~dassanena na bhāvanāya pahātabba见(知)によつても修习によつても舍断できない.neva hoti na na hoti あるに非ず,なきに非ず.–vipāka na-vipākadhamma-dhamma异熟でも异熟法法でもない.-saññi-nāsaññin,-saññī nāsaññī非想非非想者.~sekha nāsekha dhamma非学非无学法.~hoti na na hoti tathāgato paraṁ maraṇā如来は死后有るに非ず无きに非ず