Pāṇātipātā
Pāṇātipātā,(pāṇa呼吸+atipāta杀)﹐杀生(杀有呼吸者)。KhA.31.︰ettha ca pāṇātipātassa pañca aṅgāni bhavanti -- (1)pāṇo ca hoti,(2)pāṇasaññī ca,(3)vadhakacittañca paccupaṭṭhitaṁ hoti,(4)vāyamati,(5)tena ca maratīti.(1.(对象)是众生(pāṇo ca hoti)。2.认定是众生(pāṇasaññī ca生物想)。3.生起杀心(vadhakacittañca paccupaṭṭhitaṁ hoti)。4.付之行动(vāyamati)(注2)。5.导致死亡(tena ca maratīti)。)KhA.33.︰Pāṇātipātā veramaṇiyā cettha aṅgapaccaṅgasampannatā ārohapariṇāhasampattitā javasampattitā suppatiṭṭhitapādatā cārutā mudutā sucitā sūratā mahabbalatā vissatthavacanatā lokapiyatā nelatā abhejjaparisatā acchambhitā duppadhaṁsitā parūpakkamena amaraṇatā anantaparivāratā surūpatā susaṇṭhānatā appābādhatā asokitā piyehi manāpehi saddhiṁ avippayogatā dīghāyukatāti evamādīni phalāni.(离杀生:此中,肢体匀称,长广适中,足善安立,优美、柔软、明净、勇敢、大力,语明了,受世间喜爱,其众不破,无畏惧,不被迫害,被他攻击不死,眷属〔随从〕无量,善姿容,善外形,少病、无忧,与所喜爱、可意的相处而不别离,长寿,如此等。) MA.9./I,198.:Asādhāraṇesu pana pāṇassa atipāto pāṇātipāto,pāṇavadho pāṇaghātoti vuttaṁ hoti.Pāṇoti cettha vohārato satto,paramatthato jīvitindriyaṁ.(不共通有情(=别的生物)之杀害,称为‘杀生’,处死有情,杀害有情之谓。‘有情’,此处是从世俗的表达,从胜义谛,称为(具有)命根。)