Paṇṇavīsati
paṇṇavīsati: paṇṇavīsati(thī)
ပဏၰဝီသတိ(ထီ)
[pañca+vīsati.]]tesu vuddhī]]ti ādinā pañcasaddassa dasavīsatīsu kvaci pannapaṇṇādesā.rū.256.paṇṇavīsatiç paṇṇavīsaṃ vā.paṇṇavīsatimo.pañcavīsatiç pañcavīsaṃ vā.pañcavīsatimo.rū.414.pañcavīsatiyā pañcassa paṇṇo.paṇṇavīsati,pañcavīsati vā.nīti,sutta.90.vīsatidasesu pañcassa paṇṇapannā....paṇṇavīsatiç pañcavīsati,pannarasa pañcadasa..3.99.(pañcaviṃgati-saṃ.paṇṇāvīsā-prā)]
[ပၪၥ+ဝီသတိ။ "ေတသု ဝုဒၶီ"တိ အာဒိနာ ပၪၥသဒၵႆ ဒသဝီသတီသု ကြစိ ပႏၷပဏၰာေဒသာ။ ႐ူ။ ၂၅၆။ ပဏၰဝီသတိ,ပဏၰဝီသံ ဝါ။ ပဏၰဝီသတိေမာ။ ပၪၥဝီသတိ,ပၪၥဝီသံ ဝါ။ ပၪၥဝီသတိေမာ။ ႐ူ။ ၄၁၄။ ပၪၥဝီသတိယာ ပၪၥႆ ပေဏၰာ။ ပဏၰဝီသတိ၊ ပၪၥဝီသတိ ဝါ။ နီတိ၊ သုတၱ။ ၉၀။ ဝီသတိဒေသသု ပၪၥႆ ပဏၰပႏၷာ။...ပဏၰဝီသတိ,ပၪၥဝီသတိ၊ ပႏၷရသ ပၪၥဒသ။ ေမာဂ္။ ၃။ ၉၉။ (ပၪၥဝႎဂတိ-သံ။ ပဏၰာဝီသာ-ျပာ)]