Pañcasīla
Pañcasīla,【中】五戒(离杀生、离偷盗、离邪淫、离妄语、离饮酒)。KhA.31.︰ Aṅgatoti ettha ca pāṇātipātassa pañca aṅgāni bhavanti -- (1)pāṇo ca hoti,(2)pāṇasaññī ca,(3)vadhakacittañca paccupaṭṭhitaṁ hoti,(4)vāyamati,(5)tena ca maratīti. Adinnādānassāpi pañceva-- (1)parapariggahitañca hoti,(2)parapariggahitasaññī ca,(3)theyyacittañca paccupaṭṭhitaṁ hoti,(4)vāyamati,(5)tena ca ādātabbaṁ ādānaṁ gacchatīti. Abrahmacariyassa pana cattāri aṅgāni bhavanti-- (1)ajjhācariyavatthu ca hoti,(2)tattha ca sevanacittaṁ paccupaṭṭhitaṁ hoti,(3)sevanapaccayā payogañca samāpajjati,(4)sādiyati cāti,tathā paresaṁ dvinnampi. Tattha musāvādassa (1)tāva musā ca hoti taṁ vatthu,(2)visaṁvādanacittañca paccupaṭṭhitaṁ hoti,(3)tajjo ca vāyāmo,(4)paravisaṁvādanañca viññāpayamānā viññatti pavattatīti cattāri aṅgāni veditabbāni. Surāmerayamajjapamādaṭṭhānassa pana (1)surādīnañca aññataraṁ hoti,(2)madanīyapātukamyatācittañca paccupaṭṭhitaṁ hoti,(3)tajjañca vāyāmaṁ āpajjati,(4)pīte ca pavisatīti imāni cattāri aṅgānīti. Evamettha aṅgatopi viññātabbo vinicchayo.(「从构成要素」:在这些当中,「杀生」有五种条件:(1)是生物,(2)生物想,(3)现起杀心,(4)付之行动,(5)及因此而死。「不与取」也有五(种条件):(1)是他人所有物,(2)他人所有物想,(3)现起盗心,(4)努力,(5)以及因此而取可取之物。「非梵行」有四种条件:(1)交媾,(2)现起从事的心,(3)达到从事之缘的方式,(4)以及受(乐)。后面两者同样(四条件)。这里,当知「虚诳语」有四种条件:(1)是虚诳,(2)对那对象现起欺骗的心,(3)适当的努力,(4)以及转起欺骗他人所知的表示。「放逸原因的谷物酒、花果酒和酒精」有这四条件:(1)谷物酒等其中之一,(2)现起想要喝酒的心,(3)从事适当的努力,(4)以及已喝入。如此乃从构成有素对所应知的抉择。)