Paṭapaṭāyati
paṭapaṭāyati: paṭapaṭāyati(ti)
ပဋပဋာယတိ(တိ)
[paṭapaṭa+āya+ti.ābhikkhaññaṃ ponopuññaṃ pacati pacati,...paṭapaṭākaroti paṭapaṭāyati.,1.54.paṭapaṭākarotīti ihābhikkhaññeitveva dvibbacanamiccudāhaṭaṃ,abyattānukaraṇasmānekasarasmānītismiṃ karāsabhūyoge ]]dissantaññeva paccayā (4,12va)]]ti rāppaccayo,...atha vā abyattānukaraṇassa dīgho nicca ]]byañjana dīgharassā (1,33)]]ti anukāriyānukaraṇānamabhedavacanicchāyaṃsyādīnañcānuppatti hotīti daṭṭhabbaṃ,paṭapaṭāyatīti paṭapaṭabhavatīti ]]ābhikkhaññedvibbacanaṃ,tato apaṭapaṭā paṭapaṭā bhava tīti]] catthe (5,9)]] āyo,tato ]]vattamāne ti anti]]ccādinā (6,1) ti kattari lo (5,18)]]ti lo,pubbasaralopo.pañcikā,1.54.ḍāci dvebhavataiti vakta (vā),paṭapaṭākaroti paṭapaṭāyate,avyaktānukaraṇaḍājantasya dvivacanamipyate.kāsikā.8,1,12.]
[ပဋပဋ+အာယ+တိ။ အာဘိကၡညံ ေပါေနာပုညံ ပစတိ ပစတိ၊...ပဋပဋာကေရာတိ ပဋပဋာယတိ။ ေမာဂ္၊၁။၅၄။ ပဋပဋာကေရာတီတိ ဣဟာဘိကၡေညဣေတြဝ ဒြိဗၺစနမိစၥဳဒါဟဋံ၊ အဗ်တၱာႏုကရဏသၼာေနကသရသၼာနီတိသၼႎ ကရာသဘူေယာေဂ "ဒိႆႏၲေညဝ ပစၥယာ (၄၊၁၂ဝ)"တိ ရာပၸစၥေယာ၊...အထ ဝါ အဗ်တၱာႏုကရဏႆ ဒီေဃာ နိစၥ "ဗ်ၪၨန ဒီဃရႆာ (၁၊၃၃)"တိ အႏုကာရိယာႏုကရဏာနမေဘဒဝစနိစၧာယံသ်ာဒီနၪၥာႏုပၸတၱိ ေဟာတီတိ ဒ႒ဗၺံ၊ ပဋပဋာယတီတိ ပဋပဋဘဝတီတိ "အာဘိကၡေညဒြိဗၺစနံ၊ တေတာ အပဋပဋာ ပဋပဋာ ဘဝ တီတိ" စေတၳ (၅၊၉)" အာေယာ၊ တေတာ "ဝတၱမာေန တိ အႏၲိ"စၥာဒိနာ (၆၊၁) တိ ကတၱရိ ေလာ (၅၊၁၈)"တိ ေလာ၊ ပုဗၺသရေလာေပါ။ ပၪၥိကာ၊၁။၅၄။ဍာစိ ေဒြဘဝတဣတိ ဝကၱဝ်မ္ (ဝါ)၊ ပဋပဋာကေရာတိ ပဋပဋာယေတ၊ အဝ်ကၱာႏုကရဏဍာဇႏၲသ် ဒြိဝစနမိပ်ေတ။ ကာသိကာ။၈၊၁၊၁၂။]