Paṭisandhipavatti
paṭisandhipavatti: paṭisandhipavatti(thī)
ပဋိသႏၶိပဝတၱိ(ထီ)
[paṭisandhi+pavatti.pavattisaṅgahaṃ nāma,paṭisandhipavattiyaṃ.saṅgaha.55.paṭisandhipavattīsu cittuppādānaṃ pavattisaṅgahaṃ nāma...vakkhāmīti yojanā.vibhāvinī.137.paṭisandhipavattiyanti ettha bahuvacanattheekavacananti āha ]]paṭisandhipavattīsū]]ti....paṭisandhikālapattikālesūti attho.maṇimañjū,1.429.]]aṃmo niggahītaṃ cyalapehī]]ti ettha ]]aṃmo]]ti niddesadassanato katthaci napuṃsakaliṅgattaṃ na hotīti daṭṭhabbaṃ,tena ādhipaccaparivāro chandapārisuddhi paṭisandhippavattiyantiādi sijjhati.rū.359.(,3.20).]
[ပဋိသႏၶိ+ပဝတၱိ။ ပဝတၱိသဂၤဟံ နာမ၊ ပဋိသႏၶိပဝတၱိယံ။ သဂၤဟ။၅၅။ပဋိသႏၶိပဝတၱီသု စိတၱဳပၸါဒါနံ ပဝတၱိသဂၤဟံ နာမ...ဝကၡာမီတိ ေယာဇနာ။ ဝိဘာဝိနီ။ ၁၃၇။ ပဋိသႏၶိပဝတၱိယႏၲိ ဧတၳ ဗဟုဝစနေတၳဧကဝစနႏၲိ အာဟ "ပဋိသႏၶိပဝတၱီသူ"တိ။ ...ပဋိသႏၶိကာလပတၱိကာေလသူတိ အေတၳာ။ မဏိမၪၨဴ၊၁။၄၂၉။ "အံေမာ နိဂၢဟီတံ စ်လေပဟီ"တိ ဧတၳ "အံေမာ"တိ နိေဒၵသဒႆနေတာ ကတၳစိ နပုံသကလိဂၤတၱံ န ေဟာတီတိ ဒ႒ဗၺံ၊ ေတန အာဓိပစၥပရိဝါေရာ ဆႏၵပါရိသုဒၶိ ပဋိသႏၶိပၸဝတၱိယႏၲိအာဒိ သိဇၩတိ။ ႐ူ။၃၅၉။ (ေမာ္၊၃။၂၀)။]