Paṭisata
Paṭisata,(paṭi回﹑对+ sata2‹pp.of sarati,of smr记忆、正念),【中】回到正念者,护念。【形】回想的。Paṭissatoti paṭissatisaṅkhātāya satiyā yutto.(已回到正念︰所谓的回到正念(回想),与念相关联的。) S.35.95./IV,74.︰“Na so rajjati rūpesu,rūpaṁ disvā paṭissato; Virattacitto vedeti,tañca nājjhosa tiṭṭhati.“Yathāssa passato rūpaṁ,sevato cāpi vedanaṁ; Khīyati nopacīyati,evaṁ so caratī sato.Evaṁ apacinato dukkhaṁ,santike nibbānamuccati.(他在诸色(相)不染,见色而回到正念,体验心无执著,也不黏住於此。他如此见色(相),和正被交会的感受,被灭尽,没有被累积,如是他具正念而行,如是正散失苦,靠近涅盘解脱。) sampajāno paṭissato,有正知地回到正念。