Pabbājetāya
pabbājetāya: pabbājetāya(ti)
ပဗၺာေဇတာယ(တိ)
[pa+vaja+ṇe+tāya.pabbājetuṃ+rāya.rāyo tumantā.---ghātetāyaṃ vā ghātetuṃ,jāpetāyaṃ vā jāpetuṃ,pabbājetāyaṃ vā pabbājetuṃ.,4.77.ghātetuṃ arahatīti ghātetāyo,]]rānubandhe]ntasarādissā]] (4,132)ti uaṃ-lopo,---pabbājetuṃ arahatīti pabbājetāyo.¤pañcikā.]
[ပ+ဝဇ+ေဏ+တာယ။ ပဗၺာေဇတုံ+ရာယ။ ရာေယာ တုမႏၲာ။---ဃာေတတာယံ ဝါ ဃာေတတုံ၊ ဇာေပတာယံ ဝါ ဇာေပတုံ၊ ပဗၺာေဇတာယံ ဝါ ပဗၺာေဇတုံ။ ေမာဂ္၊ ၄။ ၇၇။ ဃာေတတုံ အရဟတီတိ ဃာေတတာေယာ၊ "ရာႏုဗေႏၶ'ႏၲသရာဒိႆာ" (၄၊ ၁၃၂)တိ ဥံ-ေလာေပါ၊---ပဗၺာေဇတုံ အရဟတီတိ ပဗၺာေဇတာေယာ။ ၎ပၪၥိကာ။]