Pabbatāyati
pabbatāyati: pabbatāyati(kri)
ပဗၺတာယတိ(ႀကိ)
[pabbata+iva+āya+ti.saṃghopabbatamiva attānamācaratiç pabbato iva ācaratīti vā atthe---upamīyati etenāti upamānaṃ,kattuno upamānaṃ kattupamānaṃ,]]vuttatthānamappayogo]]ti ivasaddanivattiç dhātuppaccayantattā---vibhattilopoç---]]dhātuppaccayehi vibhattiyo]]ti vibhattuppatti,pabbatāyati saṃgho.rū.536.(-,5,8.nīti,sutta,911.kātanta,ākhyāta,42.)]
[ပဗၺတ+ဣဝ+အာယ+တိ။ သံေဃာပဗၺတမိဝ အတၱာနမာစရတိ,ပဗၺေတာ ဣဝ အာစရတီတိ ဝါ အေတၳ---ဥပမီယတိ ဧေတနာတိ ဥပမာနံ၊ ကတၱဳေနာ ဥပမာနံ ကတၱဳပမာနံ၊ "ဝုတၱတၳာနမပၸေယာေဂါ"တိ ဣဝသဒၵနိဝတၱိ,ဓာတုပၸစၥယႏၲတၱာ---ဝိဘတၱိေလာေပါ,---"ဓာတုပၸစၥေယဟိ ဝိဘတၱိေယာ"တိ ဝိဘတၱဳပၸတၱိ၊ ပဗၺတာယတိ သံေဃာ။ ႐ူ။ ၅၃၆။ (-ေမာဂ္၊ ၅၊ ၈။ နီတိ၊ သုတၱ၊ ၉၁၁။ ကာတႏၲ၊ အာခ်ာတ၊ ၄၂။)]