Pabbateyya
pabbateyya: pabbateyya(ti)
ပဗၺေတယ်(တိ)
[pabbata+ṇeyya.caggahaṇena tattha jātoç tattha vasatiç tassa hitaṃç taṃ arahatītiādīsu ṇeyyappaccayo.bārāṇasiyaṃ jātoç vasatīti vā bārāṇaseyyako,pure viya kakārāgamo.---evaṃ pabbateyyo mānuso,pabbateyyā nadī,pabbateyyaṃ osadhaṃ.rū.377.pabbate bhavo migo pabbateyyo.pabbatato pakkhandā nadīpabbateyyā.nīti,sutta.760.]
[ပဗၺတ+ေဏယ်။ စဂၢဟေဏန တတၳ ဇာေတာ,တတၳ ဝသတိ,တႆ ဟိတံ,တံ အရဟတီတိအာဒီသု ေဏယ်ပၸစၥေယာ။ ဗာရာဏသိယံ ဇာေတာ,ဝသတီတိ ဝါ ဗာရာဏေသယ်ေကာ၊ ပုေရ ဝိယ ကကာရာဂေမာ။---ဧဝံ ပဗၺေတေယ်ာ မာႏုေသာ၊ ပဗၺေတယ်ာ နဒီ၊ ပဗၺေတယ်ံ ဩသဓံ။ ႐ူ။ ၃၇၇။ ပဗၺေတ ဘေဝါ မိေဂါ ပဗၺေတေယ်ာ။ ပဗၺတေတာ ပကၡႏၵာ နဒီပဗၺေတယ်ာ။ နီတိ၊ သုတၱ။ ၇၆၀။]