Pabhūta
pabhūta: pabhūta(ti)
ပဘူတ(တိ)
[pa+bhū+ta.bhūri pahūtaṃ (pabhūtaṃ) pacuraṃ,bhiyyo sambahulaṃ bahu.yebhuyyaṃ bahulañcātha,bahiraṃ paribāhiraṃ..703.prabhūtaṃ pracuraṃç-madabhraṃ bahulaṃ bahu,puru sphāraṃ.amara,21,63.prabhavati sma.iti.byākhyāsudhā.prabhūta(tri)pra+bhū+kta.pracureç uddateç bhūteç unnate ca.thoma.(pahūa-prā)]
[ပ+ဘူ+တ။ ဘူရိ ပဟူတံ (ပဘူတံ) ပစုရံ၊ ဘိေယ်ာ သမၺဟုလံ ဗဟု။ ေယဘုယ်ံ ဗဟုလၪၥာထ၊ ဗဟိရံ ပရိဗာဟိရံ။ ဓာန္။၇၀၃။ ျပဘူတံ ျပစုရံ,-မဒၾဘံ ဗဟုလံ ဗဟု၊ ပု႐ုဟုး သၹာရံ။ အမရ၊၂၁၊၆၃။ ျပဘဝတိ သၼ။ ဣတိကၱး။ ဗ်ာခ်ာသုဓာ။ ျပဘူတ(ႀတိ)ျပ+ဘူ+ကၱ။ ျပစုေရ,ဥဒၵေတ,ဘူေတ,ဥႏၷေတ စ။ ေထာမ။ (ပဟူအ-ျပာ)]