Pabhañjana
pabhañjana: pabhañjana(pu)
ပဘၪၨန(ပု)
[pa+bhanja+yu.māluto pavano vāyu,---samīro ca sadāgati..37.dasakaṃ vāte.---sasanoç gandhavahoç---pavamānoç pabhañjano iccādīnipi vātanāmāni.,ṭī.37.---nabhasvadvātapapavana-pavamānaprabhañja.amara,1,65-6.prabhañjana(na) prabhañjati.pra+bhanja+.vā.thoma.(pabhaṃjaṇa-prā).]
[ပ+ဘႏၨ+ယု။ မာလုေတာ ပဝေနာ ဝါယု၊---သမီေရာ စ သဒါဂတိ။ ဓာန္။၃၇။ ဒသကံ ဝါေတ။---သသေနာ,ဂႏၶဝေဟာ,---ပဝမာေနာ,ပဘၪၨေနာ ဣစၥာဒီနိပိ ဝါတနာမာနိ။ ဓာန္၊ဋီ။၃၇။ ---နဘသြဒြါတပပဝန-ပဝမာနျပဘၪၨနား။ အမရ၊၁၊၆၅-၆။ ျပဘၪၨန(န) ျပဘၪၨတိ။ ျပ+ဘႏၨ+ယုစ္။ ဝါေယာ္။ ေထာမ။ (ပဘံဇဏ-ျပာ)။]