Pabhaṅga
Pabhaṅga,[fr.pa+bhañj] destruction,breaking up,brittleness Ps.II,238 (calato pabhaṅgato addhuvato); but id.p.at Nd2 214II and Miln.418 read “calato pabhaṅguto addhuvato.” Pabhaṅgu, Pabhaṅguṇa & °gura (adj.) [fr.pa+bhanj,cp.BSk.prabhaṅguṇatā destruction,perishableness MVastu III,338] brittle,easily destroyed,perishable,frail.(a) pabhaṅgu: S.III,32; V,92; A.I,254,257 sq.; III,16; DhsA.380; Sdhp.51,553.-- (b) °guṇa: It.37; J.I,393 (ittarā addhuvā pabhaṅguno calitā; reading may be pabhaṅguṇā); Dh.139 (as n.;=pabhaṅgubhāva,pūtibhāva,DhA.III,71),148 (=pūtikāya ibid.111).-- (c) °gura Dh.148 (v.l.); ThA.95; Sdhp.562,605.-- See also pabhaṅga.(Page 415)