Pabhuti
pabhuti: pabhuti(bya)
ပဘုတိ(ဗ်)
[paṭibhānamamoho]tha,paññābhedā vipassanā.sammādiṭṭhippabhutikā,vīmaṃsā tu vicāraṇā.,153-4.ādipariyāyena pabhutinā anaññātaññassāmītindriyādayo gahitā.,ṭī.154.casaddaggahaṇena pabhutyādiattheç tadatthappayoge ca-yato]haṃ bhagini ariyāya jātiyā jāto,yato sarāmi attānaṃ,yato patto]smi viññutaṃ.---yato pabhuti yato paṭṭhāya,tato paṭṭhāya iccādi.rū.309.pabhutiādīnaṃ saddānamatthe caç tadatthappayogeti so pabhutyādisaddānaṃ attho yesaṃç tesaṃ saddānaṃ payoge ca pañcamī hoti.pabhutyatthe yatoti yato pabhuti ariyāya jātiyā jāto.rū,ṭī.309.(-,2.26.nīti,sutta.567).bahusamāse uttarapada,tadādike(tri).thoma.vācappati.(pabhiiç pabhiiaṃç pabhiī,pabhīiç pabhīiaṃ-prā)]
[ပဋိဘာနမေမာေဟာ'ထ၊ ပညာေဘဒါ ဝိပႆနာ။ သမၼာဒိ႒ိပၸဘုတိကာ၊ ဝီမံသာ တု ဝိစာရဏာ။ ဓာန္၊၁၅၃-၄။ အာဒိပရိယာေယန ပဘုတိနာ အနညာတညႆာမီတိႁႏၵိယာဒေယာ ဂဟိတာ။ ဓာန္၊ဋီ။၁၅၄။ စသဒၵဂၢဟေဏန ပဘုတ်ာဒိအေတၳ,တဒတၳပၸေယာေဂ စ-ယေတာ'ဟံ ဘဂိနိ အရိယာယ ဇာတိယာ ဇာေတာ၊ ယေတာ သရာမိ အတၱာနံ၊ ယေတာ ပေတၱာ'သၼိ ဝိညဳတံ။---ယေတာ ပဘုတိ ယေတာ ပ႒ာယ၊ တေတာ ပ႒ာယ ဣစၥာဒိ။ ႐ူ။၃၀၉။ ပဘုတိအာဒီနံ သဒၵါနမေတၳ စ,တဒတၳပၸေယာေဂတိ ေသာ ပဘုတ်ာဒိသဒၵါနံ အေတၳာ ေယသံ,ေတသံ သဒၵါနံ ပေယာေဂ စ ပၪၥမီ ေဟာတိ။ ပဘုတ်ေတၳ ယေတာတိ ယေတာ ပဘုတိ အရိယာယ ဇာတိယာ ဇာေတာ။ ႐ူ၊ဋီ။၃၀၉။ (-ေမာဂ္၊၂။၂၆။ နီတိ၊သုတၱ။၅၆၇)။ ဗဟုသမာေသ ဥတၱရပဒသၳး၊ တဒါဒိေက(ႀတိ)။ ေထာမ။ ဝါစပၸတိ။ (ပဘိဣ,ပဘိဣံ,ပဘိဤ၊ ပဘီဣ,ပဘီဣံ-ျပာ)]