Pabrūti
pabrūti: pabrūti(kri)
ပျဗဴတိ(ႀကိ)
[pa+brū+a+ti.brū viyattiyaṃ vācāyaṃ.tyādyuppattiç appaccayalopo ca.---vuddhi-avādesāç saralopādi.bravītiç brūti,]]aññesu cā]]ti suttānuvattitavāggahaṇena brūdhātussa byañjane vuddhi na hoti.bahuvacane ]]cyalānamiyuvā sare vā]]ti uīkārassasare uvādeso,bruvanti.rū.502.(-,6,36.nīti,dhā.145.nīti,sutta.1033) vyattāyā vāci,anudā,brū(u)aç sakaç u.brūteç bruvāteç bruvate,bruve.dhātu,kappadduma.brū kathane divādigaṇī ubhayapadī dvika .bru āhaç bruvanti ā.dhāturūpādāsa.]
[ပ+ျဗဴ+အ+တိ။ ျဗဴ ဝိယတၱိယံ ဝါစာယံ။ တ်ာဒ်ဳပၸတၱိ,အပၸစၥယေလာေပါ စ။---ဝုဒၶိ-အဝါေဒသာ,သရေလာပါဒိ။ ျဗဝီတိ,ျဗဴတိ၊ "အေညသု စာ"တိ သုတၱာႏုဝတၱိတဝါဂၢဟေဏန ျဗဴဓာတုႆ ဗ်ၪၨေန ဝုဒၶိ န ေဟာတိ။ ဗဟုဝစေန "စ်လာနမိယုဝါ သေရ ဝါ"တိ ဦကာရႆသေရ ဥဝါေဒေသာ၊ ျဗဳဝႏၲိ။ ႐ူ။၅၀၂။ (-ေမာဂ္၊၆၊၃၆။ နီတိ၊ဓာ။၁၄၅။ နီတိ၊သုတၱ။၁၀၃၃) ျဗဴဉ္ ဝ်တၱာယာ ဝါစိ၊ အႏုဒါတၱး၊ ျဗဴ(ဥ)အနိဋ္,သက,ဥ။ ျဗဴေတ,ျဗဳဝါေတ,ျဗဳဝေတ၊ ျဗဳေဝ။ ဓာတု၊ကပၸဒၵဳမ။ ျဗဴ ကထေန ဒိဝါဒိဂဏီယး ဥဘယပဒီ ဒြိက ေသဋ္။ ျဗဳတး အာဟတုး,ျဗဳဝႏၲိ အာဟုး။ ဓာတု႐ူပါဒါသ။]