Padaṭṭhāna
padaṭṭhāna: padaṭṭhāna(na)
ပဒ႒ာန(န)
[pada+ṭhāna.kāraṇaṃ yaṃ samāsannaṃ,padaṭṭhānanti taṃ mataṃ..92.yaṃ kā-raṇaṃ samāsannaṃ āsannataraṃ phalena,taṃ padaṭṭhānantimataṃ.padānaṃ hetūnaṃ ṭhānaṃ padaṭṭhānaṃ yathā ]]rājarājā]]ti.,ṭī,92.pajjati pavattati phalaṃ etenāti padaṃ.tiṭṭhati ettha tadāyattavuttitāyāti padaṃ.tiṭṭhati ettha tadāyattavuttitāyāti ṭhānaṃ,padañca taṃ ṭhānañcāti padaṭṭhānaṃ,āsannakāraṇaṃ.maṇimañjū.1.95.]
[ပဒ+ဌာန။ ကာရဏံ ယံ သမာသႏၷံ၊ ပဒ႒ာနႏၲိ တံ မတံ။ ဓာန္။ ၉၂။ ယံ ကာ-ရဏံ သမာသႏၷံ အာသႏၷတရံ ဖေလန၊ တံ ပဒ႒ာနႏၲိမတံ။ ပဒါနံ ေဟတူနံ ဌာနံ ပဒ႒ာနံ ယထာ "ရာဇရာဇာ"တိ။ ဓာန္၊ ဋီ၊ ၉၂။ ပဇၨတိ ပဝတၱတိ ဖလံ ဧေတနာတိ ပဒံ။ တိ႒တိ ဧတၳ တဒါယတၱဝုတၱိတာယာတိ ပဒံ။ တိ႒တိ ဧတၳ တဒါယတၱဝုတၱိတာယာတိ ဌာနံ၊ ပဒၪၥ တံ ဌာနၪၥာတိ ပဒ႒ာနံ၊ အာသႏၷကာရဏံ။ မဏိမၪၨဴ။ ၁။ ၉၅။]