Padhānanaya
padhānanaya: padhānanaya(pu)
ပဓာနနယ(ပု)
[padhāna+naya.katthaci padhāna-vasena ]]rājā āgacchatī]]ti ādīsu.nyāsa,gantharambhaa.rājā āgacchatīti kiñcāpirājā balakāyena saddhiṃ āgacchati,tassa ca balakāyassa rājāva padhāno,tasmiṃ padhāne gahite appadhāno balakāyo gahitova hoti,tasmā ekassa gamanaṃ viya katvā evaṃ payogo dissati.saṃ.36.padhāno nāma padhāne,gahiteyevā padhānaṃ.gahitaṃ taṃ yathā rājā.āgatettha nidassanaṃ.jālinī.39.padhānuttāppadhānopi,labbhito padhāno yathā.rājā gacchatītetthassa,parivāropi labbhati.nayamukhadīpanī.]
[ပဓာန+နယ။ ကတၳစိ ပဓာန-ဝေသန "ရာဇာ အာဂစၧတီ"တိ အာဒီသု။ ႏ်ာသ၊ ဂႏၴရမ႓အဖြင့္။ ရာဇာ အာဂစၧတီတိ ကိၪၥာပိရာဇာ ဗလကာေယန သဒၶႎ အာဂစၧတိ၊ တႆ စ ဗလကာယႆ ရာဇာဝ ပဓာေနာ၊ တသၼႎ ပဓာေန ဂဟိေတ အပၸဓာေနာ ဗလကာေယာ ဂဟိေတာဝ ေဟာတိ၊ တသၼာ ဧကႆ ဂမနံ ဝိယ ကတြာ ဧဝံ ပေယာေဂါ ဒိႆတိ။ သံပ်င္။ ၃၆။ ပဓာေနာ နာမ ပဓာေန၊ ဂဟိေတေယဝါ ပဓာနံ။ ဂဟိတံ တံ ယထာ ရာဇာ။ အာဂေတတၳ နိဒႆနံ။ ဇာလိနီ။၃၉။ ပဓာႏုတၱာပၸဓာေနာပိ၊ လဗ႓ိေတာ ပဓာေနာ ယထာ။ ရာဇာ ဂစၧတီေတတၳႆ၊ ပရိဝါေရာပိ လဗ႓တိ။ နယမုခဒီပနီ။]