Pakkhandiyā
					
					pakkhandiyā: pakkhandiyā(thī)
  ပကၡႏၵိယာ(ထီ)
  [pa+kamu+ti+ka+ā.pakkhandati nissaratīti pakkhandikā.kamu padavikkhepe.]]itthiyamatiyavovā]]ti ti.]]pakkamādīhi nto cā]]ti ettha cakārena tissantiç dhātvantalopo ca,sakatthe ko.dvitthe.yadādinā parakakārassa kho,pakkhandikā.,ṭī.325.]
  [ပ+ကမု+တိ+က+အာ။ ပကၡႏၵတိ နိႆရတီတိ ပကၡႏၵိကာ။ ကမု ပဒဝိေကၡေပ။ "ဣတၳိယမတိယေဝါဝါ"တိ တိ။ "ပကၠမာဒီဟိ ေႏၲာ စာ"တိ ဧတၳ စကာေရန တိႆႏၲိ,ဓာတြႏၲေလာေပါ စ၊ သကေတၳ ေကာ။ ဒြိေတၳ။ ယဒါဒိနာ ပရကကာရႆ ေခါ၊ ပကၡႏၵိကာ။ ဓာန္၊ဋီ။၃၂၅။]