Parimukhaṁ
Parimukhaṁ,(pari遍+mukha口、面),【副】在前面( in front of);鼻端,鼻子正下方人中或它的附近部位上的任何一处。都可作为专注入、出息所依靠的接触点。ujuj kāyaṁ paṇidhāya,parimukhaṁ satiṁ upaṭṭhapetvā.(使身正直,起正念於鼻端。《中阿含经》作:正身正愿,反念不向)。《分别论》Vibh.p.294﹐#537.“Parimukhaṁ satiṁ upaṭṭhapetvā”ti tattha katamā sati? Yā 1sati 2anussati 3paṭissati[sati 4saraṇatā 5dhāraṇatā 6apilāpanatā 7asammusanatā sati 8satindriyaṁ 9satibalaṁ] 10sammāsati--ayaṁ vuccati “sati”.Ayaṁ sati upaṭṭhitā hoti supaṭṭhitā nāsikagge vā mukhanimitte vā.…”(「使存念於口上(parimukha﹐pari上+ mukha口)」者,此中,什么是「念」(sati),凡是1念(处在记住)、2随念(一而再地记住)、3回想(当面记住,离去后,再回想)、4记住(免得再记)、5忆持性(听闻与诵习的忆持)、6不漂浮性(溶入所缘)、7不忘性(久做久说都不忘。不失忆性(asammusanatā= naṭṭha-muṭṭhassatitā))、8念根(使作统治的根)、9念力(没有懒惰的摇摆)、10正念(正确的念、有利可图的念、善念),这被称作「念」,此「念」存续、善存续在鼻端(nāsika-agge)或在口相(mukhanimitte) ,以念住於鼻端被称为「念」的存续之后。)()。DA.2./I,210-1.︰Parimukhaṁ satiṁ upaṭṭhapetvāti kammaṭṭhānābhimukhaṁ satiṁ ṭhapayitvā. Mukhasamīpevā katvāti attho. Teneva Vibhaṅge vuttaṁ-- “ayaṁ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā,tena vuccati parimukhaṁ satiṁ upaṭṭhapetvā”ti (vibha.537). Athavā parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho.(「念」存续於遍口(鼻端)之后︰使念被放置於业处的前面,放置接近於口之意。或然,遍︰掌握之意。口︰释放之意。念︰存续之意。《分别论》说︰此「念」存续、善存续在鼻端(nāsika-agge)或在口相(mukhanimitte)),以念住於鼻端被称为「念」的存续之后。) 《沙门果经》新疏(Dṭ2./pg.2.124)︰Nāsikaggeti nāsapuṭagge.Mukhanimittaṁ nāma uttaroṭṭhassa vemajjhappadeso,yattha nāsikavāto paṭihaññati.:(鼻端︰鼻腔出口。口相︰是上唇的中部,空气出入鼻孔时磨擦之处。) ‘parimukha’ 在此译作:「人中(鼻下沟中,正中上方1/3处)附近」,或「(鼻下)口上」较写实;译:面前、全面、in front、before、facing皆不够精确。「面前」或「前面」,也可用pamukha(pa(梵pra-)先,前),或sammukha前面,或paṭimukha对面。