Paritassati
Paritassati,(°tasati) [pari+tasati1,in form clearly=Sk.paritṛṣyati,but freq.confused with tasati2,cp.tasa.Sn.924 is the only example of paritasati representing tasati2] to be excited,to be tormented,to show a longing after,to be worried D.II,68; M.I,36,67,151; S.II,82,194; III,43,55; IV,23,65,168; A.II,27; III,133 sq.; Sn.621 (=taṇhāya na bhāyati SnA 467,thus combining tasati1 & tasati2),924 (Pot.parittase,interpreted by Nd1 373 as taseyya,uttaseyya,bhāyeyya,thus taken as tasati2); Miln.253,400; Dh.397 (=taṇhāya na bhāyati DhA.IV,159); Sdhp.476.-- ppr.aparitassaṁ D.II,68; M.I,67; S.II,82; III,55; It.94.‹-› pp.paritasita (q.v.).(Page 426)