Pariyādāna
Pariyādāna,(nt.) [pari+ādāna,opp.upādāna] “taking up completely,” i.e.using up,consummation,consumption,finishing,end M.I,487 (kaṭṭha°,opp.to upādāna); S.I,152; III,16 sq.(cetaso p.,cp.pariyādāya & °dinna); IV,33 (sabb’upādāna°) A.II,139; J.V,186.Cp.BSk.paryādāna Divy 4,55,100.-- Esp.in foll.phrases:āsava° & jīvita° D.I,46 (jīvita-pariyādānā Abl.,expld at Dh.I,128 as “jīvitassa sabbaso pariyādinnattā parikkhīṇattā puna appaṭisandhika-bhāvā ti attho”); S.II,83=A.II,198; S.III,126; IV,213; A.IV,13,146; Pug.13; Miln.397; and combd with parikkhaya in °ṁ gacchati to be exhausted or consummated A.V,173= Sn.p.126; Miln.102; PvA.147,cp.BSk.parikṣayaṁ paryādānaṁ gacchati Divy 567; AvŚ I.48; II,193.(Page 432)