Patthava
					
					patthava: patthava(pu)
  ပတၳဝ(ပု)
  [puthu+ṇa.puthuno apaccaṃ pattha vo,keci ]]patthivo]]ti paṭhanti,pathaviyā issaro patthivo ]]tassissaro]]ti,tassa abhyavahāriyesu (bhakkhitesu)sākaṃ piyattā padhānaṃ,tatra sāhacariyā eva taṃ byapadesattalābhā uttarapadalopo na vattabbo,samāso tu vattabbo goṇattā (apadhānattā) samānādhikaraṇattassa.pā,2,1,60-vā.kāsikābyākhyā.,sya,3.10-.]
  [ပုထု+ဏ။ ပုထုေနာ အပစၥံ ပတၳ ေဝါ၊ ေကစိ "ပတၳိေဝါ"တိ ပဌႏၲိ၊ ပထဝိယာ ဣႆေရာ ပတၳိေဝါ "တႆိႆေရာ"တိအဏ္၊ တႆ အဘ်ဝဟာရိေယသု (ဘကၡိေတသု)သာကံ ပိယတၱာ ပဓာနံ၊ တၾတ သာဟစရိယာ ဧဝ တံ ဗ်ပေဒသတၱလာဘာ ဥတၱရပဒေလာေပါ န ဝတၱေဗၺာ၊ သမာေသာ တု ဝတၱေဗၺာ ေဂါဏတၱာ (အပဓာနတၱာ) သမာနာဓိကရဏတၱႆ။ ပါ၊၂၊၁၊၆၀-ဝါ။ ကာသိကာဗ်ာခ်ာ။ ေမာဂ္၊သ်၊၃။၁၀-သုတ္။]