Rājadhamma
Rājadhamma,【阳】王法(国王的职责)。dasa rājadhammā(dasasu rājadhammesu),【阳】十王法;J.v.534.(JA.III,274.,III,320.,III,412.,*V,378.)︰“1Dānaṁ 2sīlaṁ 3pariccāgaṁ,4ajjavaṁ 5maddavaṁ 6tapaṁ; 7akkodhaṁ 8avihiṁsañca,9khantiñca 10avirodhanaṁ.(一、布施。二、持戒。三、大舍施。四、诚实。五、文雅(温和)。六、热心。七、无瞋。八、无害。九、忍耐。十、无敌意。) JA.534./.V,378.︰Dānādīsu dasavatthukā cetanā dānaṁ,pañcasīladasasīlāni sīlaṁ,deyyadhammacāgo (V,379.) pariccāgo,ujubhāvo ajjavaṁ,mudubhāvo maddavaṁ,uposathakammaṁ tapo,mettāpubbabhāgo akkodho,karuṇāpubbabhāgo avihiṁsā,adhivāsanā khanti,avirodho avirodhanaṁ.(一、布施︰(施舍)财等十类的心。二、持戒︰受持五戒、十戒。三、大舍施︰作正法之施。四、诚实︰正直。五、温和︰柔软。六、热心︰布萨法(於斋戒日受八戒)。七、无瞋︰慈的前方便。八、无害︰悲的前方便。九、忍耐︰坚忍。十、无敌意︰无敌对。)