Sārambha
Sārambha,【阳】激烈,忿怒,涉及生物的危险,有难(处)。Pārā.III,151︰Sārambhaṁ nāma kipillikānaṁ vā āsayo hoti,upacikānaṁ vā āsayo hoti,undurānaṁ vā āsayo hoti,ahīnaṁ vā āsayo hoti,vicchikānaṁ vā āsayo hoti,satapadīnaṁ vā āsayo hoti,hatthīnaṁ vā āsayo hoti,assānaṁ vā āsayo hoti,sīhānaṁ vā āsayo hoti,byagghānaṁ vā āsayo hoti,dīpīnaṁ vā āsayo hoti,acchānaṁ vā āsayo hoti,taracchānaṁ vā āsayo hoti,yesaṁ kesañci tiracchānagatānaṁ pāṇānaṁ āsayo hoti,pubbaṇṇanissitaṁ vā hoti,aparaṇṇanissitaṁ vā hoti,abbhāghātanissitaṁ vā hoti,āghātananissitaṁ vā hoti,susānanissitaṁ vā hoti,uyyānanissitaṁ vā hoti,rājavatthunissitaṁ vā hoti,hatthisālānissitaṁ vā hoti,assasālānissitaṁ vā hoti,bandhanāgāranissitaṁ vā hoti,pānāgāranissitaṁ vā hoti,sūnanissitaṁ vā hoti,racchānissitaṁ vā hoti,caccaranissitaṁ vā hoti,sabhānissitaṁ vā hoti,saṁsaraṇanissitaṁ vā hoti. Etaṁ sārambhaṁ nāma.(占用地(有难处)︰蚂蚁窝、白蚁窝、老鼠窝、蛇窝、蠍窝、百足(蜈蚣)窝、象穴、马穴、狮子穴、老虎穴、豹穴、熊穴、鬃狗穴,其中某类动物的住处;或谷类耕地、豆类菜圃;或屠宰场、刑场、坟地、公园;或王地、象棚(象厩ㄐㄧㄡˋ)、马棚、监狱、酒坊、狱所、车道、十字路、集会所、移动之幕(临时台子?),这些称为‘有难处’。) anārambhaṁ,非占用地(无难处)(与「有难处」相反)。