Sa-Upādisesa-Nibbānadhātu
Sa-upādisesa-nibbānadhātu,﹐【阴】有余涅盘界,阿罗汉所体验的涅盘界,虽然一切烦恼已灭尽,但诸蕴还存在。注疏里称为「烦恼之灭尽」(kilesa-parinibbāna)。《如是语经》Itivuttaka:“Idha,bhikkhave,bhikkhu arahaṁ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññā vimutto.Tassa tiṭṭhanteva pañcindriyāni yesaṁ avighātattā manāpāmanāpaṁ paccanubhoti,sukhadukkhaṁ paṭisaṁvedeti.Tassa yo rāgakkhayo,dosakkhayo,mohakkhayo” ayaṁ vuccati,bhikkhave,sa-upādisesā nibbānadhātu.(於此,诸比丘!阿罗汉比丘已漏尽,住立(梵行),应作已作,舍重担,达自利(=阿罗汉),遍尽有结,以正智而解脱。他安住於五根,离伤害事,经验喜与不喜,能感乐与苦,他贪尽、瞋尽、痴尽,诸比丘!这称为有余涅盘界。)《本事经》:「漏尽心解脱,任持最后身,名有余涅盘。」(T4.673a)