Sammāvāyāma
Sammāvāyāma,【阳】正精进。D.22./II,313.(=S.45.8./V,9.)︰“Katamo ca,bhikkhave,sammāvāyāmo? Idha,bhikkhave,bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya 1chandaṁ janeti 2vāyamati 3vīriyaṁ ārabhati 4cittaṁ paggaṇhāti padahati; uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya 1chandaṁ janeti 2vāyamati 3vīriyaṁ ārabhati 4cittaṁ paggaṇhāti padahati; anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya 1chandaṁ janeti 2vāyamati 3vīriyaṁ ārabhati 4cittaṁ paggaṇhāti padahati; uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā 1chandaṁ janeti 2vāyamati 3vīriyaṁ ārabhati 4cittaṁ paggaṇhāti padahati. Ayaṁ vuccati,bhikkhave,sammāvāyāmo.(又,诸比丘!什么是‘正精进’?诸比丘!於此,比丘令不生未生之恶不善法,而1起欲、2精进、3发奋、4策励心;为断已生之诸恶不善法,而1起欲、2精进、3发奋、4策励心;为生起未生之诸善法,而1起欲、2精进、3发奋、4策励心;为延续已生之诸善法,不混乱、倍修习、广修习、圆满,而1起欲、2精进、3发奋、4策励心。诸比丘!这被称为正精进。) 「1起欲、2精进、3发奋、4策励心」,《中阿含86经》(T1.563.1)作︰「发欲求、方便、精勤、举心灭」,《中阿含222经》(T1.806.1)︰「起欲求、方便、行精勤、举心断」。其中「断」、「灭」是误译,padahati,padhāna-是「努力、精勤」,不是「断、灭」(pajahati,pahāna-;梵prajahāti,prahāṇa)。