Saṁyojana
Saṁyojana,(nt.) [fr.saṁyuñjati] bond,fetter S.IV,163 etc.; especially the fetters that bind man to the wheel of transmigration Vin.I,183; S.I,23; V,241,251; A.I,264; III,443; IV,7 sq.(diṭṭhi°); M.I,483; Dh.370; It.8 (taṇhā); Sn.62,74,621; J.I,275; II,22; Nett 49; DhA.III,298; IV,49.
The ten fetters are (1) sakkāyadiṭṭhi; (2) vicikicchā; (3) sīlabbataparāmāso; (4) kāmacchando; (5) vyāpādo; (6) rūparāgo; (7) arūparāgo; (8) māno; (9) uddhaccaṁ; (10) avijjā.The first three are the tīṇi saṁyojanāni ‹-› e.g.M.I,9; A.I,231,233; D.I,156; II,92 sq.,252; III,107,132,216; S.V,357,376,406; Pug.12,15; Nett 14; Dhs.1002; DA.I,312.The seven last are the satta saṁyojanāni,Nett.14.The first five are called orambhāgiyāni -- e.g.A.I,232 sq.; II,5,133; V,17; D.I,156; II,92,252; M.I,432; S.V,61,69; Th.2,165; Pug.17.The last five are called uddhambhāgiyāni ‹-› e.g.A.V,17; S.V,61,69; Th.2,167; ThA.159; Pug.22; Nett 14,49.
A different enumeration of the ten saṁyojanas,at Nd2 657=Dhs.1113,1463 (kāmarāga,paṭigha,māna,diṭṭhi,vicikicchā,sīlabbataparāmāsa,bhavarāga,issā,macchariya,avijjā); compare,however,Dhs.1002.
A diff.enumn of seven saṁyojanas at D.III,254 & A.IV,7,viz.anunaya°,paṭigha°,diṭṭhi°,vicikicchā°,māna°,bhavarāga°,avijjā°.A list of eight is found at M.I,361 sq.Cp.also ajjhatta-saṁyojano & bahiddhāsaṁyojano puggalo A.I,63 sq.; Pug.22; kiṁ--su-s° S.I,39= Sn.1108.(Page 656)