Sandiṭṭhika
Sandiṭṭhika,【形】看得见的(visible),这一生的(belonging to this life)。自见的(self-evident);现世的(immediately apparent);现证的、当下可见的(visible here and now);现报(罗什译);现见(玄奘译)。SA.1.20./I,43.︰Sandiṭṭhiko ayaṁ dhammoti ayaṁ lokuttaradhammo yena yena adhigato hoti,tena tena parasaddhāya gantabbataṁ hitvā paccavekkhaṇañāṇena sayaṁ daṭṭhabboti sandiṭṭhiko.(自见此‘法’︰证得这出世间法,信‘他’(指圣者)的可去(见证),之后,以省察智自己亲见到为‘自见’。)Attano phaladānaṁ sandhāya nāssa kāloti akālo,akāloyeva akāliko.(关於自己的给予‘果’是没有时间(的间隔),即立刻,就这样无时间(的间隔),为‘即时’)。)Yo ettha ariyamaggadhammo,so attano pavattisamanantarameva phalaṁ detīti attho. “Ehi passa imaṁ dhamman”ti evaṁ pavattaṁ ehipassavidhiṁ arahatīti ehipassiko.(於此,任何圣道法,他自己的转起立即地给予‘果’之义,‘来看这法’,如此值得转起来看的方法为‘来看’。)ādittaṁ celaṁ vā sīsaṁ vā ajjhupekkhitvāpi bhāvanāvasena attano citte upanayaṁ arahatīti opaneyyiko.(甚至於火烧衣与头,都要在上旁观,专注在心上用功,值得带近来(取证),为‘引导’。)Sabbehi ugghaṭitaññū-ādīhi viññūhi “bhāvito me maggo,adhigataṁ phalaṁ,sacchikato nirodho”ti attani attani veditabboti paccattaṁ veditabbo viññūhīti.(所有的敏智者等诸行者,“修习我的道,证得果,现证灭”,皆是自知自证,为‘智者各自证知’(缘自觉悟)。) (广说,见Vism.213~218)